SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ fafter अभिलेख १. ३. ५. Jain Education International --11 [१] -- ये [ नाभू] द्भूभुजा जातोलंकरण । पादानज--- [व] दुर्व्वारशोचिः शुचि यं सर्व्वे । युगपद्गुणा गुणनिधि प्राप्य प्रतिष्ठां ययु: ।। [३] मूलं यशोविटपिनः फलमिन्दिया मान्दिवः प्रवहणं भवसागरस्य । सोचीकरत्कुमुदव (ब) न्धु सव ( ब ) न्धुकान्ति कान्तम्वराहवपुषः सदनं मुरारेः][४] - भानुं [वि] शं ( शन् ) शसी (शी ) । सृ ( शृ ) ङ्गसिंह भय भ्रष्टसारङ्गः इव लक्ष्यते । [५] विविधायुध - विन्यासवस (श) जाताभिधाभिदा : । वि[व] मूर्तेरममूत्ति सो स्यान्तः प्रत्यतिष्ठिपत् ।। [६] 11 -1 arraarवि विटपैर्व्व (ब) न्धुरं चन्द्रवं (बं) धोरस्ता [भ्या] सैकवेस्म (एम) द्रुम कुसुमरजो [3]द्यानं फुल्लवल्ली परिसर विसरल्लोलरोलंव ( ब ) माला झंकारोद् गारजातस्फुटविकट धनुःस्फारटंकार शंकम् ।। [७] पुष्पवन्ती ( वती ) मपि लतामपि [ शिल] ष्टमधुव्रतम् । त (त्य ) जन्ति मुनयो यत्र नीरागमनसोज्जटाः ||[ ८ ] निर्मले । [२] उन्निद्रकोरकभरस्खलितैरजोभिरापिंजरा सुतरुष ( ख ) ण्डतलस्थलीषु । विश्रा [न्त ] व्यजनगीतमनू गिरन्ति कीरा यदीयमुपरीह यशस्तरुणाम् ||[९] वक्षः स्फारं स्फुरितरुचिना कौस्तुभे [ ने] व विष्णोश्चंद्रेणे [व] - स्खलिततमसा [ व्योम] सीमानभिज्ञम् । येनागाधं सर इव [ल]सत्पुण्डरीकेण सो ( शो ) भां लेभे विष्वग्विततयशसा गोतमुन्निद्रगोत्रम् | [१०] अदाम्ये ( ? ) वेत्त्यर्थान्परिचरति मान्यान कुटिल : क्षमावास ग्रामा जयति गुणवान्यो वितरति । तलपति दपरमपिनास्य व्यवहितम् ।। [११] कौस्तुभस्तव (ब) कितं हरेरुर: शंकरस्य विधुवं (बं ) धुरं शिरः । अस्ति यावदिह तावदस्त्व] द: कोलरूपरविभा त्रैलोक्य व नृपतिः स्थितमुत्तर पट्टके । For Private & Personal Use Only • खदः ।। [१२] - ।।[१३] २१७ www.jainelibrary.org
SR No.001130
Book TitleParmaras Abhilekh
Original Sutra AuthorN/A
AuthorAmarchand Mittal, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages445
LanguageHindi
ClassificationBook_Devnagari, History, & Society
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy