SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १६० परमार अभिलेख १. ओं [1] ओं नमो भारत्यै ।। प्रसादौदार्यमाधुर्यगमाधिसमतादयः ।। युवयोर्ये गुणाः सन्ति वाग्देव्यौ तेपि सन्तु नः ।।[१।।] एक एव भुवनत्रयेपि स श्रीपतिर्भवतु वो विभूतये । यस्य मध्यमपद श्रितोप्यमी भास्कर प्रभृतयश्चकासति ।। [२॥] जाति वृत्तञ्च वि (बि) [भ्राणा] गु पालंकारचारवः । सरसाश्च प्रसीदन्तु सूक्तयः सूरयश्च नः ।।३।।] . दुर्द्धरारिपुरभङ्गभीषणो भूरिभूतिसविशेषभूषणः] । [रा]ज राजकृत सक्रियः क्रियाद्वन्हिवंशसदृशः शिवः शिवं ।। [४॥] . जाता महार्णवोत्पन्ने, व (ब्र) ह्माण्डशुक्तिसंपुटे । महेश[स्याच्चि] ता मुक्ता जयन्त्यम्मोजयोनयः ।। [५।।] वैराग्यं च सरागतां च नृशिरोमालां च माल्यानि च, व्याघ्रानेकपचर्मणी च वसने चाहींश्च हारादि च । यद्म (भू ) तिं च विलेपनं च भजते भीमं च भव्यं च तद्दिश्याद्रुपमुमारमारमणयोर्भुक्तिं च मुक्तिं च वः ।। [६।।] वैश्वरूप्यं सम[भ्य] स्य मीनाद्याकृतिकतवात् । स्वामिन्ननिम्मिताशेषविश्वोविष्णुः पुनातु वः ।। [७॥ अस्ति ग्रस्तगिरिन्द्रगगरिमा नीलाश्मसानूल्लसकान्तिवातविडम्वि (म्बि) ताम्व (म्ब) रतलः श्रीमान्नगेन्द्रोर्बु (बु) दः । यस्यव्योमतलोद्विलचि शिखर प्रारभार पद्माकरप्रेङखत्पद्मपरागचक्रमि तरत्र (ब्रह्माण्डखण्डायते ।। [८।।] देवरावृतमभ्रमण्डलमिदं मत्त्यैश्च भूमण्डलं कृत्वा धर्मातुलायमानवपुषो यस्यान्तयोय॑स्य च । जाने यावदवैतुमिच्छति विधिः किं शुद्धमित्येतयोबर्द्ध वं तावदगादमर्त्य शिरवरिस्तम्भान्नभोमण्डलं ।।[९] लेभे विभिद्य जलधिप्र धिभूमिचक्रमाकाशचक्रमपि येन दिगन्तनेमि । संसारवर्त्मनि महाविषमे निषन्न (ण्ण) भग्नोन्नतैकतटविश्वरथाक्षलक्ष्मीः ।। [१०।। तस्मिन्वेदविदां वरः स भगवाना काशगङ्गापयः पुरप्लावितकान्त कोमल तटे तिष्ठद्व यस्त्रेतानलधूमवत्तियम नां प्रीत्यै पितुर्व (ब)ह्मणो गङ्गासङ्गमसिद्धये समनय द्व(ब) ह्माण्डखण्डं प्रति ।। [११] विद्यामहासरिदुपान्तवित्तिघोर संसारसैकतविषक्तमसक्तमेते । यस्य त्रिलोकरथमुत्पथ संप्रवृत्तमुत्तारयान्ति शतशोप्युपदेशधुर्याः ।। [१२।। ७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001130
Book TitleParmaras Abhilekh
Original Sutra AuthorN/A
AuthorAmarchand Mittal, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages445
LanguageHindi
ClassificationBook_Devnagari, History, & Society
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy