SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 19 EXISTENCE AND NON-EXISTENCE सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥१५॥ Certainly, who will not allow that an entity is possessed of the character being so far as its own form etc. (i.e. form, place, time, root-substance) are concerned while it is possessed of the character 'nonbeing' so far as opposite is the case (i.e. so far as the form etc. of the remaining entities are concerned) ? For if that be not so this entity will not be being viewed as having a fixed nature of its own. (15) स्यात् सदसदात्मकाः पदार्थाः सर्वस्य सर्वाकरणात् । न हि पटादयो घटादिवत् क्षीराद्याहरणलक्षणामर्थक्रियां कुर्वन्ति घटादिज्ञानं वा । तदुभयात्मनि दृष्टान्तः सुलभः । शाब्देतरप्रत्यययोः एकवस्तुविषययोः एकात्मसमवेतयो: कारणविशेषवशात्परिवृत्तात्मनोः स्वभावभेदेऽपिकथञ्चिदेकत्वम् अस्त्येव, विच्छेदानुपलब्धेः। उपादानस्य कार्यकालमात्मानं कथञ्चिदनयतः चिरतरनिवृत्ताविव अविशेषात् कार्योत्पत्तावपि व्यपदेशानुपपत्तेः तादृशां स्वरूपैकत्वम् अस्त्येव, विशेषापेक्षया तु नास्त्येव । न हि पौरस्त्यः पाश्चात्यः स्वभावः पाश्चात्योवापौरस्त्यःनिरपेक्षः। तत्रक्रमोऽपिप्रतिभासविशेषवशात्प्रकल्प्येत तदेकत्वादक्रमः किंनस्यात् ? तदेकमनेकाकारम् अक्रमक्रमात्मकम् अन्वयव्यतिरेकरूपंसामान्यविशेषात्मकं सदसत्परिणामं स्थित्युत्पत्तिविनाशात्मकं स्वप्रदेशनियतं स्वशरीरव्यापिनं त्रिकालगोचरम् आत्मानं परं वा कथञ्चित् साक्षात्करोति परोक्षयति वा केशादिविवेकव्यामुग्धबुद्धिवत् । तादृशैकचैतन्यं सुखादिभेदं वस्तु स्वतोऽन्यत: सजातीयविजातीयात् विविक्तलक्षणं बिभर्ति । अन्यथा अनवस्थानात् क्वचित् कथञ्चित् अनियमः स्यात् ।।१५।। क्रमार्पितद्वयाद् द्वैतं सहावाच्यमशक्तितः। अवक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुतः ॥१६॥ Again, an entity is possessed of the characters 'bcing' as well as 'nonbeing' insofar as these are proposed to be asserted successively, while it is indescribable insofar as they are proposed to be asserted simultaneously - this latter being an impossible proposition. Lastly, three more forms of assertion - each made possible by its specific circumstance - arise when an entity is held out to be possessed of the character being' as also to be indescriba-. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy