SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ यशोविजयोपाध्यायविरचिता [श्रीपार्थजिनसाधे सौर्धे रसे स्वे रुचिररुचिरया हारिलेखारिलेखा, पार्य पायं निरस्ताधनयधनयशो यस्य नाथस्य नाऽथ । पाव पार्थ तमोद्रौ तमऽहतमहमऽक्षोभजालं भजाऽलं, कामं कामं जयन्तं मधुरमधुरमाभाजनत्वं जन! त्वम्॥१॥ ___ सौध इति ॥हे जन ! त्वं तं पार्श्वम् 'अलम्' अत्यर्थ 'भज' सेवस्व । पार्श्व किं० ? 'तमोद्रौ' पातकवृक्षे 'पाचे' प समूहम् , यथा कुठारो वृक्षं छिनत्ति तथा यः पातकमिति भावः । पुनः किं० १ 'अहत:-अप्रतिहतो महः-उत्सवो यस्य स *तम् । पुनः कि० नास्ति क्षोभालं-भयसमूहो यस्य तम् । पुनः किं कुर्वन्तम् ? 'कामम्' अत्यर्थ 'काम' कन्दप 'जयन्त' वशीकुर्वन्तम् , कामं किं०? मधुरमाया:-वसन्तश्रियो भाजनत्वं-पात्रत्वं मधुरमाभाजनत्वम्मधुर-मनोहरं वद् यत्र स तथा तम् । तं कम् ? यस्य 'नाथस्य' बामिनः निरस्तं-निराकृतम् अघं-पापं यैस्ते निरस्ताघाः ताशा बै नयाः तेषां घनं-निबिडं यशः 'पायं पाय' पीत्वा पीत्या, 'अब अनन्तरं 'हारिलेखारिलेखा' मनोशाऽसुरणिः 'खे सोधे निजे छहै 'सौधे अमृतसम्बन्धिनि रसे रुचिरः-मनोहरो रुचिरयःअमिलापप्रसरो यस्याः सा तादृशी नाभवत्, यद्यशःपानानन्त. मुराः स्खभोज्येऽमृतेऽपि निरादरा जाता इति ततोऽध्यधिक माश इमर्थः ॥ १॥ तीर्थे तीर्थेशराजी भवतु भवतुदऽस्तारिभीमारिमीमालीकालीकालकूटाऽकलितकलितयोल्लासमूह समूहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy