SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ स्तुतिः। ... ऐन्द्रस्तुतिचतुर्विशतिका । या मायामानही भवविभवविदां दत्तविश्वासविश्वानासानासामिशङ्का विमदविमदनत्रासमोहाऽसमोहा २ सीर्थे इति ॥ *सा* 'तीर्थेशराजी' तीर्थकरश्रेणिः 'तीर्थे' सङ्के भवं-संसारं तुदतीति भवतुत्' संसारोच्छेदकरी भवतु । किं. १ 'जस्ता० कूटा' भरिभ्यः-धरिभ्यो भी:-भयं अरिभीः सा च मारिःमरकश्च भीमालीकाली-भीषणानृतश्रेणिश्च अरिभीमालीकाल्यः, ता एव कालकूटानि अरि० कूटानि, अस्तानि-निराकृतानि तानि यया सा तथा । सा का ? या 'भवविभवविदां' संसारधनप्राप्तिभाजां 'समूहे' चक्रे 'अकलितकलितया' अप्राप्तक्लेशतया 'उल्लासम् मानन्दम् 'हे' वहते स्म, नहि दुःखप्रतिकारमात्रे सुखप्रलिभासधारिणां संसारिणामीदृशं सुखमस्ति यादृशमनुभवन्ति बीतमोहा लब्धात्मस्वभावाः। या किं० ? मायामानौदम्भस्मयौ हरतीति मायामानही । पुनः किं० ?'विशिष्टं मदनः* ............*1 पुनः किं ? असमा:-निरुपमाः उहा:-विचारा यलाः सा तथा ॥२॥ गौरागौरातिकीर्तेः परमपरमतहासविश्वासविश्वाऽऽदेया देयान्मुदं मे जनितजनितनूभावतारावतारा। भत्र बुठितपाठपूर्तिरवचूर्यनुसारेण क्रियते-"दत्तो विश्वासो यत्र एतारखं यद् विश्व-जगत् तेन अनाप्ता-अप्राप्ताऽनाप्ताभिशा-अशिष्टशहा यस्यां सा, (पुनः किं. ! ) विमदा-मदरहिता चासो बिमदनत्रासमोहाच-गतकामभयाशाना चेति विमद मोहा।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy