SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ स्तुति । ] ऐन्द्रस्तुतिश्चतुर्विंशनिकन २५ मुनिततिरिति ॥ हे 'असम !' निरुपमपुरुष ! म 'इ जगति तं 'समय' सिद्धान्तं 'भज' अङ्गीकुरु । किं कुर्वन्तम् ? उ 'साधिमानं चारुभावं 'दधानं' बिभ्रत्, किम्भूतम् ? 'आप्तेन भगवता 'उक्तं ' भाषितम्, कीदृशेनाऽऽतेन ? 'हितदात्रा' पथ्यप्रदायिना | पुनः किम्भूतम् ? *दितं - * खण्डितम् आरम् - अरिसमूहो येन तः म् । * तं कम् ? यं 'मुनिततिः' यतिश्रेणिः 'अपठत्' अभाणीत् किं कुर्वती ? 'आधि' मानसीं व्यथां 'वर्जयन्ती' त्यजन्ती, नहि सति आधिलेशेऽपि श्रुतपाठो प्रभवति कार्याय इत्येवमुक्तम् । यं किम्भूतम् ? हतं - क्षपितम् उद्यद् उत्पद्यत् तमः - पापं येन तम् । मुनिततिः किम्भूता ? अहितम् - अपथ्यं भावारिं वा द्यवि-खण्डयति या सा । पुनः किम्भूता ? 'अत्रासा' नास्ति त्रासो यस्याः सा । पुनः किं० ? ' अरम्' अत्यर्थम् 'आनन्दिता' संतुष्टा ॥ ३ ॥ अवतु करिणि याता साऽर्हतां प्रौढभक्त्या, मुदितमकलितापाया महामानसी माम् । वहति युधि निहत्याऽनीकचक्रं रिपूणा मुदितमकलितापा या महामानसीमाम् ॥ ४... इति श्रीसुपार्श्वजिनस्तुतिः ॥ ७ ॥ अवत्विति । सा महामानसी माम् 'अवतु' रक्षतु । किम्भूता ?. 'करिणि' हस्तिनि 'याता' प्राप्ता । पुनः किम्भूता ? अकलित अप्राप्तः अपायः - वित्रमपत्तष्टलाभो (?) वा यया सा । मां किम्भूतम् 'आई तो तीर्थकृतां 'प्रौदभच्या' तीव्रभावनया 'मुदितं': प्राप्तहर्षमू) खा का ?* या * 'युधि संग्रामे 'उदितम्' उच्छिन्नं (उत्थितं ) रिपूणां शत्रू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy