SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 9 यशोकियोकामयावनियमिक [सुपार्धजिनका कौ पण्डित 'अजसं निरन्तरं भावेन श्रद्धया तारम् र यथा स्थान तथा न गीयते ? *अपि तु* सर्वैरफि परोपकारसारत्वदवत्वरजनितं यशो विचित्रचरित्रप्रबन्धेन गीयत इति भावः ॥१॥ जाति-शिवसुखं ये कान्तिभिर्भासयन्तो ऽदुरितमदरतापध्यानकान्ताः सदाऽऽशा। जिनवरवृषभास्ते नाशयन्तु प्रवृद्ध, . दुरितमऽदरतापध्यानकान्ताः सदाशाः॥२॥ जगतीति ॥ ते जिनवरवृषभाः 'प्रवृद्धं' बहुभवोपचितं 'दुरितं' ज्ञानावरणीयादिदुष्टविपाकं कर्म 'नाशयन्तु' क्षपयन्तु । किम्भूताः ? न खो दरतापो भयोपतापो यस्मिन्नेतादृशं यद् ध्यानं-शुक्लाख्यं तेन कान्ताः-मनोज्ञाः। पुनः किं० ? सती-शोभनाऽऽशा येषां, सताम्उत्तमानां आशा वा येषु ते, सर्वस्यैवोत्तमकार्यस्य परमार्थतस्तीर्थङ्करोदेश्यकत्वादिति भावःते के ? ये 'जगति' विश्वे 'शिवसुखं निर्वाणशर्म- 'अ' दत्तवन्तः, किं कुर्वन्तः ? 'कान्तिभिः किरणैर-सदा' निस्तारम भाक्षा', दिशा 'भासयन्तः' शोभयन्तः । पुन: 0.? इता-गता मना-जात्यादिस्मयो रत-निधुवनम् अपश्यानं चन मानवबलं कान्तावामाक्षी च येभ्यस्ने तथाः ॥ २ ॥. मुनिततिषश्यं वर्जयनी हतोद्य तमसमाहितदाऽत्रासाऽऽधिमाऽऽनन्दितारा। समायामि भजाइनोकमुन्नधानं तमसम 1 हितदाता साविमानं दिमरम्॥ famimaavकाई" इति अशो-विशेषणतमान्यवाद। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy