________________
परमात्मपञ्चविंशतिका ।
शब्दोपरक्ततद्रूप - बोधकृन्नयपद्धतिः । निर्विकल्पं तु तद्रूपं, गम्यं नानुभवं विना ॥ ९॥ केषां न कल्पनादव, शास्त्रक्षीरान्नगाहिनी | स्तोकास्तत्त्वरसास्वाद - विदोऽनुभवजिह्वया ॥ १० ॥ जितेन्द्रिया जितक्रोधा, दान्तात्मानः शुभाशयाः । परमात्मगतिं यान्ति, विभिन्नैरपि वर्त्मभिः ॥ ११ ॥ नूनं मुमुक्षवः सर्वे, परमेश्वरसेवकाः । दूरासन्नादिभेदस्तु, तद्भृत्यत्वं निहन्ति न ॥ १२ ॥ नाममात्रेण ये हप्ता, ज्ञानमार्गविवर्जिताः । न पश्यन्ति परात्मानं, ते घूका इव भास्करम् ॥ १३ ॥ श्रमः शास्त्राश्रयः सर्वो, यज्ज्ञानेन फलेग्रहिः । ध्यातव्योऽयमुपास्योऽयं, परमात्मा निरञ्जनः ॥ १४ ॥ नान्तरायो न मिथ्यात्वं, हासो रत्यरती च न । न भीर्यस्य जुगुप्सा नो, परमात्मा स मे गतिः ॥ १५ ॥ न शोको यस्य नो कामो, नाज्ञानाविरती तथा । नावकाशश्च निद्रायाः, परमात्मा स मे गतिः ॥ १६ ॥ रागद्वेषौ हतौ येन, जगत्रयभयङ्करौ ।
सत्राणं परमात्मा मे स्वप्ने वा जागरेऽपि वा ॥ १७ ॥ उपाधिजनिता भावा, ये ये जन्मजरादिकाः । तेषां तेषां निषेधेन, सिद्धं रूपं परात्मनः ॥ १८ ॥
१ 'यो' इत्यपि ॥
Jain Education International
For Private & Personal Use Only
९१
www.jainelibrary.org