________________
यशोविजयोपाध्यायविरचिता ज्ञानदर्शनसम्यक्त्व-चारित्रसुखवीर्यभूः । परमात्मप्रकाशो मे, सर्वोत्तमकलामयः ॥ ९ ॥ यां विना निष्फलाः सर्वाः, कला गुणबलाधिकाः । आत्मधामकलामेकां, तां वयं समुपास्महे ॥ १० ॥ निधिभिनवभी रत्नै-श्चतुर्दशभिरप्यहो। न तेजश्चक्रिणां यत् स्यात् , तदात्माधीनमेव नः ॥११॥ दम्भपर्वतदम्भोलि-ज्ञानध्यानधनाः सदा । मुनयो वासवेभ्योऽपि, विशिष्टं धाम बिभ्रति ॥ १२ ॥ श्रामण्ये वर्षपर्यायात् , प्राप्ते परमशुक्लताम् । सर्वार्थसिद्धदेवेभ्यो-प्यधिकं ज्योतिरुल्लसेत् ॥ १३ ॥ विस्तारिपरमज्योति-योतिताभ्यन्तराशयाः। जीवन्मुक्ता महात्मानो, जायन्ते विगतस्पृहाः ॥ १४ ॥ जागत्यात्मनि ते नित्यं, बहिर्भावेषु शेरते । उदासते परद्रव्ये, लीयन्ते स्वगुणामृते ॥ १५ ॥ यथैवाऽभ्युदितः सूर्यः, पिदधाति महान्तरम् । चारित्रपरमज्योति–ोतितात्मा तथा मुनिः ॥१६॥ प्रच्छन्नं परमं ज्योति-रात्मनोऽज्ञानभस्मना । क्षणादाविर्भवत्युप्र-ध्यानवातप्रचारतः ॥ १७ ॥ परकीयप्रवृत्तौ ये, मूकान्धबधिरोपमाः। स्वगुणार्जनसज्जाश्च, तैः परं ज्योतिराप्यते ॥ १८ ॥ १ "हि" प्र. । २ "सिद्धि" प्र०।३ "नास्तैः परमज्योति-"प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org