________________
शब्दार्थादिनिरूपणम् ]
द्वादशारं नयचक्रम् ।
૦૨૭
अयं च शब्देकदेशत्वात् पर्यवास्तिकः । परिः समन्तादर्थे, अव गत्यर्थे । परितोऽवनं पर्यवः । समन्ताद् द्रवति । कोऽसौ ? भेदो भावोपसर्जनः । सोऽस्तीति यस्य मतिः स पर्यवास्तिकः ।
1
निर्गमवाक्यमप्यस्य - दुवालसँग गणिपिडगमेकं पुरिसं पडुच्च सादियं सपज्जवसियं [ नन्दीसू० ४२ ] इत्यादि ।
इति विधिनियम नियमोऽष्टमोऽरः । समाप्तश्च द्वितीयो मार्गः ।
पदसमूहः, तद्यथा – 'देवदत्त गामभ्याज' इति कदाचित् कदाचिच्च 'देवदत्त गामभ्याज शुक्लाम्, देवदत्त महिषीं गृष्टिं कल्याणीम्' इति 'पात्रमाहर, आहर पात्रं सौवर्णं च' इत्यादि । व्याकरण- साङ्ख्य-वैशेषिक- बौद्धाद्यन्यतमग्रन्थमात्रं सर्वागमसमूहात्मकार्हतागमो वा वाक्यम्, वाक्यार्थोऽपि तदभिधेयोऽर्थः । उक्तः शब्दार्थः । 10 अयं पुनर्नयः क्वान्तर्भवति, द्रव्यार्थे किं पर्यायार्थे ? उच्यते - अयं च शब्दैकदेशत्वात् पर्यवास्तिकः ।
मूलनिमेणं पजवणयस्स उज्जुसुतवयणविच्छेदो ।
तस्स तु साहपसाहा सद्दविकल्पा सुहुमभेदा ॥ [ सम्मति १।५ ] या सप्तशतान्नानात् पर्यवास्तिकभेदस्य शब्दनयस्य भेद इत्यर्थः ।
15
पर्यवास्तिक इति कः शब्दार्थः ? उच्यते - परिरुपसर्गः समन्तादर्थे, अव गत्यर्थे धातुः । परितोऽवनं समन्ताद् गमनं पर्यवः । तदाचष्टे - समन्ताद्रवति । इत्थमक्षरार्थमुत्तवा वस्तुतो दर्शयति-aisir ? भेदो भावोपसर्जनः, यो भवति घटादिर्भेदः स भवनक्रियोपसर्जनः पर्यवः । सोऽस्तीति नयस्य मतिः स पर्यवास्तिक इति तद्धितप्रत्ययान्तार्थः प्रकृत्यर्थेन विशेषितो ज्ञेयः ।
• ४७६-२
5
तद्यथा-1
किमेताः स्वमनीषिका एवोच्यन्ते, अस्ति किञ्चिद् निबन्धनमस्यार्षमपीति ? 'अस्ति' इत्युच्यते, 20 - निर्गमवाक्यमध्यस्य- दुवासंगं गणिपिडगंमेकं पुरिसं पडुच्चेत्याद्यार्षग्रन्थं साक्षित्वेनाऽऽहैतन्मतसंवादिनम् । यद्यप्ययमागमोऽनेकपुरुषान्वयेन सदा व्यवस्थितस्तथापि प्रत्येकं पुरुषविशेषाश्रत एव निश्चयाय क्रियासामान्योपसर्जनविशेषपरमार्थत्वाद् भवत्यर्थस्य । तच्च द्वादशाङ्गं गणिपिटक मत एव सद्यं सपर्यवसानं च क्षणिकमेवेत्यर्थः । इत्यादिग्रहणादन्यापि प्रकृतिस्थित्यनुभावप्रदेशबन्धादिप्ररूपणा एकसमयमात्रविषया मिध्यादर्शनादिपरिणामाध्यवसाय प्ररूपणा च द्रष्टव्या ।
25
इति परिसमाप्तौ इत्थं परिसमाप्तो विधिनियमयोर्नियमोपप्रदर्शनो गुणप्रधानभावेनायमष्टमोऽरः । समाप्तश्च द्वितीयो मार्ग उभयविकल्पभेदोपदर्शनः ||
७
॥
१ तुलना पृ० ७ पं० ११ ॥ २ दृश्यतां पृ० ३ पं० ७, टिपृ० ५ पं० २३ ॥ ३ वाक्याभिर्थो प्र० ॥ ४° निमेषणं भा० । निमेषण य० ॥ ५० ॥ ६ तस्स उ य० ॥ इत्यार्थे भा० । इत्यर्थे य० ॥ ९ तथाच य० ॥ १० 'समन्तादवति' इति पाठः सम्यग् भवेत् ॥ न्वयेन दा व्यव य० ॥ १४ साद्यसप य० ॥ १५ दन्यपि भा० | कर्मणो योग्यान् पुद्गलानादत्ते । स बन्धः । प्रकृतिस्थित्यनुभाव प्रदेशास्तद्विधयः ।”— तत्त्वार्थसू० ८ । २-४ ॥ १७ मोर्नियमोएवोपदर्शनो प्र० । १८ द्वितीयोर उभय विकल्प य० ॥
sa य० । 'दर्थो अव भा० ११ सिंग भा० ॥ १२ मेगं य० । १३ दन्यदपि य० । १६ " सकषायत्वाज्जीवः
नय० ९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org