________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे स्तत्प्रकाश्यत्वात् तस्यापि बाह्योपयोग्यद्रव्योपयोगप्रकाश्यत्वादनवस्था । तस्मात्
काश्यत्वादनवस्था । तस्यापि मतिज्ञानोपयोगादारभ्य यावत् केवलोपयोगस्य बाह्योपयोग्यद्रव्योपयोगप्रकाश्यत्वादनवस्था । सोऽपि हि
'जं जं जे जे भावे परिणमति पओगवीससादब्वं । ३२९-१
तं तह जाणाति जिणो अपजवे जाणणा णत्थि ॥ [आवनि० ७९४] इति बाह्यवस्तुपरिणामानुरूपोपयोगात् तत्प्रकाश्य उपयोगोऽपीत्यतः परं पुनरुक्तं भवति प्रकाश्यप्रकाशककेचिद् भाषन्ते 'सूत्रमिदं न भवति, भाष्यमेव सूत्रीकृत्य केचिदधीयते । तदेतदयुक्तम् , अविगानेन सूत्रमध्येऽध्ययनात् प्रतिविशिष्टाचार्यसम्प्रदायगम्यत्वाद् विवरणाच निश्चीयते सूत्रतेति।" इति सिद्धसेनगणिविरचितायां तत्त्वार्थभाष्यवृत्ती । “भावेन्द्रियमुच्यते-लब्ध्युपयोगी भावेन्द्रियम् [तत्त्वार्थसू. २०१८ ], ............ इन्द्रियनिर्वृत्तिहेतुः क्षयोपशमविशेषो लब्धिः । यत्सन्निधानादात्मा द्रव्येन्द्रियनिवृत्तिं प्रति व्याप्रियते स ज्ञानावरणक्षयोपशम विशेषो लब्धिरिति विज्ञायते। तन्निमित्तः परिणामविशेष उपयोगः । तदुक्तं निमित्तं प्रतीय उत्पद्यमान आत्मनः परिणाम उपयोग इत्युपदिश्यते । तदेतदुभयं भावेन्द्रियमिति।" इति अकलङ्कदेवविरचिते तत्त्वार्थराजवार्तिके ॥
१ दृश्यतां पृ० १८२, पृ० २१२ । “एवं च नय विगप्पजायपरूवणं सोतूण वाउलितो सीसो आह - भगवं | किमेत्थ तत्तं ? अतः सिद्धांततो भण्णति-जं जं.॥ ७९४ ॥ तत्थ गुरू भणति सोम्ममुह ! जं जिणो जाणति तं तत्तं; किं पुण जिणो जाणति ? भण्णति-जं जं किंचि वत्थु, जे जे केइ भावे, तं तं वत्थु ते ते सव्वे भावे व परिणमति, सव्वं वत्थु सव्वभावपरिणामित्ति जं भणितं, तथाहि - ‘एको भावः सर्वभावस्वभावः सर्वे भावाः सर्वभावस्वभावाः । एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ॥' पयोगवीससत्ति, केइ भावे पओगतो परिणमति केइ वीससा, तं परिणामि वत्थु तहा सब्वभावपरिणामिप्पगारेण जाणाति, जं पुण अपजवतं तत्थ जाणणा णस्थित्ति ।..... सव्वणयसमूहमतं जिणमयंति ॥” इति जिनदासगणिमहत्तरविरचितायाम् आवश्य कचूर्णौ पृ. ४३५ । "तथा चाधुना द्रव्यार्थिकपक्षसमर्थनार्थमाह नियुक्तिकारः-जं जमित्यादि । यान् यान् भावान् घटादीन् परिणमति प्रयोगविस्रसाद्रव्यम्, तत्र प्रयोगेण घटादीन् विस्रसा अभ्रेन्द्रधनुरादीन् , द्रव्यमेव तदुत्प्रेक्षितपर्यायं कटककेयूराङ्गदादिव्यपदेशाहसुवर्णवत् । अपि च, तत् तत् तथैव अन्वयप्रधानं
सर्जनं जानाति परिच्छिनत्ति जिनः । अपजवे जाणणा णस्थित्ति, अपर्याये निराकारे तथापरिणतिरहिते इत्यर्थः, आणणा णस्थित्ति परिज्ञा नास्ति । न च ते पर्यायास्तत्र वस्तुसन्तः, द्रव्यमेव तथा कारवत् । ततश्च तदेव सत् केवलिनाप्यवगम्यमानत्वात् केवलवात्मवत् ।" इति कोट्याचार्यविरचितायां विशेषावश्यकभाष्यव्याख्यायाम , पृ० ७५५ । “अस्यैव द्रव्याथिकनयमतस्य समर्थनार्थ नियुक्तिकारोऽप्याह - जं जं...॥ २६६७ ॥ प्रयोगश्चेतनावतो व्यापारः, विस्रसा स्वभावः, ताभ्यां निष्पन्नं द्रव्यं प्रयोगविस्रसाद्रव्यमुच्यते । तत्र प्रयोगनिष्पन्नं घटपटादि. विलसानिष्पन्नं त्वभ्रेन्द्रधनुरादि । तत्र प्रयोगविस्रसाद्रव्यं कर्तृ यान् यान् कृष्णरक्तपीतशुक्लत्वादीन् भावान् पर्यायान् परिणमति प्रतिपद्यते तं तहत्ति वीप्साप्रधानत्वाद् निर्देशस्य तत् तत् तथा तेन तेन रुपेण परिणमद् द्रव्यमेव जानाति जिनः के ली, न पुनस्तदतिरिक्तान् पर्यायानिति भावः, तेषामुत्प्रेक्षामात्रेणैव सत्त्वात्, न धुत्फणविफणकुण्डलिताद्यवस्थायामपि सादिद्रव्यस्य स्वस्वरूपव्यतिरिक्तः कोऽपि पर्यायः संलक्ष्यते, सर्वावस्थासु अविचलितस्वरूपस्य सर्पादिद्रव्यस्यैव संलक्षणादिति । यदि पर्याया न विद्यन्ते तर्हि कथमुच्यते जे जे भावे परिणमइ? इत्याशङ्कयाह - अपजवे जाणणा नस्थित्ति, अपर्याये पर्यायरहिते वस्तुनि केवल्यादीनां परिज्ञा नास्तीति मन्यामहे, केवलमुत्प्रेक्षामात्रेणैव ते पर्यायाः, न पुनद्रव्यव्यतिरेकिणः केचनापि वास्तवास्ते विद्यन्ते । अतो द्रव्यमेव परमार्थसत् इति नियुक्तिगाथार्थः ।" इति मलधारिश्रीहेमचन्द्रसूरिविरचितायां विशेषावश्यकभाष्यव्याख्यायाम , पृ० १०६० । “द्रव्यार्थिक आह - जं जं.॥ ७९४ ॥ यत् यत् आत्ममृदादिकं वस्तु यान् यान् भावान् पर्यायान् विज्ञानघटादीन् परिणमति तदात्वेन प्रतिपद्यते प्रयोगतो विस्रसातो वा । तत्र प्रयोगश्चेतनावतो व्यापारः, विस्रसा स्वभावः । तत् सर्वमुत्प्रेक्षितपर्याय द्रव्यमेव उत्फणविफणत्वकुण्डलितादिपर्यायसमन्धितसर्पद्रव्यवत् , तथाहि-न तत्र केचन उत्फणतादयः सर्पद्रव्यातिरिक्ताः पयोयाः सन्ति प्रमाणेनानुपलब्धेः गगनकुसुमस्य मुकुलितार्धमुलितत्वादिपर्यायवत् । तस्मात् तदेव द्रव्यं तत्र परमार्थसदिति । किच, तद् द्रव्यं तथैव अन्वयपर्यायोपसर्जनं जानाति परिच्छिनत्ति जिनो भगवान् केपछी । कस्मात पर्यायोपसर्जन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org