________________
६२
छे! अने नयवाक्यमां पण ' स्यात् ' पदनो प्रयोग अकलंके स्वीकार्यो छे' । जे निरपेक्ष ( स्यात् पदना प्रयोग विनानुं) नयवाक्य छे ते दुर्नय छे अने बधा दुर्नयो मिथ्या छे । आ रीते अकलंकप्रणीत प्रक्रिया मुजब १ प्रमाण, २ नय अने ३ दुर्नय एवा त्रण भेदो थाय छे । प्रमाणनो विषय अनेकान्त छे, नयनो विषय सम्यगेकान्त छे, दुर्नयनो विषय मिथ्या एकान्त छे । वस्तुने अनन्तधर्मात्मक रूपे दर्शावतुं जे वचन ते सकलादेश कहेवाय छे । वस्तुना बीजा धर्मोनी विवक्षा न होय अने वस्तुना एकदेशनुं ( एक अन्तनुं) ज जेमां प्रतिपादन होय तेवुं वचन विकलादेश कहवाय छे । सप्तभंगीना सौते भंगो विवक्षा प्रमाणे सकलादेश अथवा विकलादेश बनी शके छे । आ प्रमाणे अकलंकनुं मन्तव्य छे ।
I
प्रस्तावना
अकलंके दर्शावेला आ विचाराने त्यार पछी थएला अनन्तवीर्य, विद्यानन्दी, माणिक्यनन्दी, प्रभाचन्द्र, वादिराजसूरि आदि दिगंबर आचार्योए स्वीकारी लीधा जणाय छे । परंतु श्वेतांबर आचार्योंमां आ विषे घणो मतभेद छे । वादिदेवसूरि के जेओ विक्रम संवत् ११४३ थी १२२६ सुधी विद्यमान हता तेमणे - तेमना प्रसिद्ध ग्रंथ प्रमाणनयतत्त्वालोकालंकारमां प्रमाण, नय अने दुर्नय एवा भेदो स्वीकार्या छे, तेमज “ नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाम्यां सप्तभङ्गीमनुव्रजति [ १५ । ५३ ]” एम कह्युं छे । आ सूत्र उपर तेमना ज शिष्य रत्नप्रभाचार्ये रचेली रत्नाकरावतारिका टीकामां ( पृ० १३६) जणान्युं छे के "नयवाक्यं प्राग्लक्षित विकलादेशख रूपं सप्तभङ्गीमनुगच्छति, प्रमाणसप्तभङ्गीवदेतद्विचारः कर्तव्यः, नयसप्तभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्यैवकारस्य च प्रयोगात् । तासां विकलादेशत्वादेव सकलादेशात्मकायाः प्रमाणसप्तभङ्गया विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्र प्र रूपकत्वात्, सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी संपूर्ण वस्तुस्वरूप रूपकत्वादिति । "-आ जोतां वादिदेवसूरि पण नयवाक्यमां ‘स्यात्' पदनो प्रयोग मान्य करे छे ।
न्यौयावतारना टीकाकार सिद्धर्षिगणी तथा कलिकालसर्वज्ञ हेमचन्द्रसूरि महाराजे प्रमाण नय अने दुर्नय एवा त्रण भेदो तो स्वीकार्या छे, परन्तु नयवाक्यमां स्यात् पदनो प्रयोग तेमणे मान्य राख्यो नथी,
१ आकलंक नयोने सापेक्ष माने छे, छतां अपेक्षा शब्दनो अर्थ उपेक्षा करे छे ए ध्यानमा राखवानुं छे । ओ “निरपेक्षत्वं - प्रत्यनीकधर्मस्य निराकृतिः, सापेक्षत्वमुपेक्षा" - अष्टशती ( अष्टसहस्त्री पृ० २९० ) ॥ २ तत्त्वार्थ राजवार्तिक तथा लघीयस्त्रयमां नयवाक्यमां स्यात्पदनुं विधान अकलंके स्पष्ट शब्दोमां करेलुं छे, छतां प्रमाणवाक्यने ज ए 'स्याद्वाद - कहे छे ए पण विचारणीय छे। कारण के नयवाक्यमां पण जो स्यात् पदनो प्रयोग होय तो नयवादने पण स्याद्वाद कहेवो जोईए ॥ ३ " यत्र यदा यौगपद्यं तदा सकलादेशः एकगुणमुखेना शेषवस्तुरूपसंग्रहात् सकलादेशः ॥... तत्रादेशवशात् सप्तभङ्गी प्रतिपदम् । यदा तु क्रमं तदा विकलादेशः... निरंशस्यापि गुणभेदादंशकल्पना विकलादेशः । तत्रापि तथा सप्तभङ्गी । - तत्त्वार्थराजवार्तिक ॥ ४ विशेष जिज्ञासुओए सिद्धिविनिश्चयटीका, अष्टसहस्री, तत्त्वार्थलोकवार्तिक, परीक्षामुख, प्रमेयक मलमार्तण्ड, न्यायकुमुदचन्द्र, न्यायविनिश्चयविवरण आदि ग्रंथो जोई लेवा ॥
५ “ तदेवमनेकधर्मपरीतार्थग्राहिका बुद्धि: प्रमाणम् । तद्वा रायातः पुनरेकधर्मनिष्टार्थसमर्थनप्रवणः परामर्शः शेषधर्म' स्वीकार तिरस्कार परिहारद्वारेण वर्तमानो नयः । ... अयमेव च स्वाभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारद्वारेण प्रवर्तमानः परामर्शो दुर्नयसंज्ञामनुते । तद्बलप्रभावितसत्ताका हि खल्वेते परप्रवादाः । ( पृ० ८२ )...... ननु च यद्येकैक. धर्म समर्थन परायणाः शेषधर्म तिरस्कार कारिणोऽभिप्राया दुर्नयतां प्रतिपद्यन्ते तदा वचनमध्ये कधर्मकथनद्वारेण प्रवर्तमानं सावधारणत्वाच्च शेषधर्मप्रतिक्षेपकारि अलीकमापद्यते । ततश्चानन्तधर्माध्यासितवस्तु सन्दर्श कमेव वचनं यथावस्थितार्थप्रतिपादकत्वात् सत्यम् । न चैवं वचनप्रवृत्तिः ।... न चैकैकधर्म सन्दर्श कत्वेऽप्यमूनि वचनान्यलीकानि वक्तुं पार्यन्ते, समस्तशाब्दव्यवहारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org