SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना फंड' तरफथी भविष्यमा प्रगट थनारा देवानंद विशेषांकमां अमे विस्तारथी चर्चा करी छे, जिज्ञासुओए त्यां जोई लेवू । वळी नयचक्र तथा नयचक्रवृत्तिमां उद्धृत करेला आगमपाठो तथा अत्यारे प्रचलित पाठो बच्चे खास पाठभेद जोवामां आवे छे । ए उपरथी एटली वात निश्चित छे के मल्लवादी तथा सिंहसूरिक्षमाश्रमण पासे आगमोनी बहु प्राचीन पाठपरंपरा हती। सिद्धसेनदिवाकरप्रणीत सम्मतितर्कनी तथा द्वात्रिंशिका वैगेरेनी अनेक कारिकाओ आमां उद्धृत करेली छे, पृ० ३२४ पं० २७ मां "अस्ति-भवतिविद्यति-पद्यति-वर्ततयः सन्निपातषष्ठाः सत्तार्थाः इत्यविशेषेणोक्तत्वात् सिद्धसेनसरिणा" ए जातनो उल्लेख जोतां सिद्धसेनदिवाकरजीए कोई गद्यात्मक ग्रंथनी पण रचना करी हशे एम लागे छ । संस्कृत-प्राकृत जैन ग्रंथोमांथी आमां अनेक अवतरणो लीधेलां छ । ए बधां कया कया ग्रंथमाथी लीधां हशे, ए कई कही शकातुं नथी । योनिप्राभृतनो पण आमां पृ० २०२ पं० २०-२३ मां उल्लेख छ । जैन शास्त्रीय विषयो, निरूपण आ ग्रंथमां अनेक स्थळे छे, जेमके पृ० २१७ मां सुषमसुषमादि छ आराओना स्वरूपनुं वर्णन छे, पृ० ३४८ मां औदारिकादि आठ वर्गणाओगें स्वरूप विस्तारथी वर्णवेलं छे, तेमां कर्मप्रकृतिवृत्ति आदिमां आवता वर्गणाओना वर्णनथी आमां जे विशिष्टता छे ते खास ध्यान दईने वांचवा जेवी छ । निर्वृत्ति-उपकरण द्रव्येन्द्रिय अने लब्धि-उपयोग भावेन्द्रियन वर्णन आमां अनेक स्थळे छ । ए उपरांत बीजा पण अनेक स्थळे शास्त्रीय विषयोना उल्लेखो छ, एमां केटलेक स्थळे विशिष्टता पण छे तेथी आगमादि शास्त्रोना अभ्यासीओए ए उल्लेखो खास वांचवा जेवा छ । विक्रमनी औठमी-नवमी शताब्दीमा विद्यमान दिगम्बर जैनाचार्य अकलंके श्रुतज्ञानना बे भेदो रूपे स्याद्वाद अने नयनुं निरूपण करेलुं छे । सकलादेश ए स्याद्वाद छे अने विकलादेश ए नय छ । स्याद्वाद प्रमाण छे, ज्यारे नयवाद प्रमाणरूप नथी छतां सम्यक् तो छ ज । कारण के अकलंकना मते नेयवाक्य सापेक्ष १ जुओ प्राकथन पृ० २३ टि० ११-१६ ॥ २ जुओ पृ० १८३ पं० १७-२१, पृ० ४७४-४७७ ॥ ३ विक्रमार्कशकाब्दीयशतसप्तप्रमाजुषि । कालेऽकलङ्कयतिनो बौद्धैर्वादो महानभूत् ॥-आ अकलंकचरितना श्लोकमां आवता 'विक्रमाकेशक' शब्दना अर्थ विषे मतमेद छ। 'विक्रम संवत् ७०० मां अकलंकनो बौद्धो साथे वाद थयो' एम केटलाक अर्थ करे छे, ज्यारे केटलाक 'शक संवत् ७०० मा वाद थयो' एवो अर्थ करे छे ॥ ४ "उपयोगौ श्रुतस्य द्वौ स्याद्वाद-नयसंज्ञितौ । स्याद्वादः सकलादेशो नयो विकलसङ्कथा ॥ ६२ ॥ अनेकान्तात्मकार्थकथनं स्याद्वादः । यथा जीवः पुद्गलः धर्मोऽधर्मः आकाशं काल इति । तत्र जीवो ज्ञानदर्शनवीर्यसुखैरसाधारणैः अमूर्तत्वासंख्यातप्रदेशत्वसूक्ष्मत्वैः साधारणासाधारणैः सत्त्वप्रमेयत्वागुरुलघुत्वधर्मित्वगुणित्वादिभिः साधारणैः अनेकान्तः । तस्य जीवस्यादेशात् प्रमाणं स्याद्वादः । तथा इतरे परमागमतो योज्याः । 'ज्ञो जीवः सुखदुःखादिवेदनात्' इत्यादिविकलादेशो नयः । साकल्यमनन्तधर्मात्मकता । वैकल्यमेकान्तो धर्मान्तराविवक्षातः ।...... स्यात्पदप्रयोगात् सर्वथैकान्तत्यागात् स्वरूपादिचतुष्टयविशेषणविशिष्टो जीवोऽभिधीयत इति खेष्टसिद्धिः । नयोऽपि तथैव सम्यगेकान्तः । 'स्याज्जीव एव' इत्युक्तेऽनेकान्तविषयः स्याच्छन्दः । 'स्यादस्त्येव जीवः' इत्युक्ते एकान्तविषयः स्याच्छब्दः । अप्रयुक्तोऽपि सर्वत्र स्यात्कारोऽर्थात् प्रतीयते । विधौ निषेधेऽन्यत्रापि कुशलश्चेत् प्रयोजकः ॥ ६३॥"-स्वोपज्ञवृत्तिसहित लघीयलय (न्यायकुमुदचन्द्रमा पृ० ६८६-६९१)॥ ५भेदाभेदात्मके आये मेदामेदाभिसन्धयः । ये तेऽपेक्षानपेक्षाभ्यां लक्ष्यन्ते नय-दुर्नयाः ॥ ३० ॥"-लघीयत्रय । “तत्प्रतिक्षेपो दुर्न तदपेक्षो नयः, स्वार्थप्राधान्येऽपि तद्गुणत्वात् । तदुभयात्मार्थज्ञानं प्रमाणम् ।”-लघीयस्त्रय (का० ४८) खोपज्ञवृत्ति, (न्यायकुमुदचन्द्र पृ० ६५०)। “धर्मान्तरादानोपेक्षाहानिलक्षणत्वात् प्रमाण-नय-दुर्णयानां प्रकारान्तरासम्भवाच । प्रमाणात् तदतत्खभावप्रतिपत्तेः, तत्प्रतिपत्तेः, तदन्यनिराकृतेश्च ।"-अष्टशती (अष्टसहस्री पृ० २९०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy