SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रसम्बन्धि परिशिष्टम् । प्राक् ‘टिपृ० ८ पं० २२–टिपृ० ९' इत्यत्रोपवर्णित स्वरूपां P. प्रतिमवलम्ब्य चन्द्रानन्दविरचितवृत्तिसहितं समग्रमपि वैशेषिकसूत्रं नयचक्रवृत्तेष्टिप्पणेषु पृथक् पृथग् मुद्रितमत्रास्माभिः । तत्र यानि यानि सूत्राणि यस्मिन् यस्मिन् पृष्ठे टिप्पणरूपेण मुद्रितानि तदत्र दर्शयामः - " टिपृ० वैशेषिकसूत्रम् * १1१1१-६ १1१1७ १1१1८-९ १1१1१० १।१।११-१६ १।१।१७-२९ १।२1१-२ १/२/३-४ १/२/५-६ ११२१७-१७ १।२।१८ २1१1१-२८ २।२।१-४३ ३।१११-१४ ३।२1१-१७ ४।१।१-१४ ४।२।१- ९ 41919-90 ५।२११-१३ पृ० ४४४ ४५८ ४३७ ... Jain Education International ४४० ४३७-३८ ४४५ ४४६ ५२६ ४८१-४८३ " टिपृ० २४ १४१ १७-२० ३२-३५ वैशेषिकसूत्रम् *५।२।१४-२२. ५२।२३-२८ ६।१।१-१८ ६।२।१-१९ ७।१।१-१४. ७।१।१५-३२. ७।२।१-३. ७१२।४-९. ७।२।१०-१४. ७।२।१५-२८ ७।२।२९ ७२।३०-३१. 5८1१-१३. ८।१४-१७ ९1१-८. ९1९-११. ९।१२. ९।१३-२८. १०1१-२१. पृ० ४३८ ४५२-४५३ ४५३ For Private & Personal Use Only ५१६ ४४५ ५२६ ४४२-४४३ ४८० ४८९-४९० ४३४-४३५ ४६० ३५-३७ २१-२२ २२ २३ १ केवलं द्वे एव सूत्रे ये प्रागमुद्रिते तेऽत्रोपदश्येंते "कारणाभावात् कार्याभावः [वै० सू० १।२1१], कार्यकारणशब्दौ पूर्वमुक्तौ, तन्निरूपणार्थमाह – यस्याभावात् तन्वादेः समवायिकारणस्य तत्संयोगानां वा असमवायिकारणानां कार्यद्रव्यं न जायते पटादिविनाशे वा विनश्यति तत् कारणम्, अन्यत् कार्यम् । न तु कार्याभावात् कारणाभावः [वै० सू० १।२।२ ], न पुनः पटादेरनुत्पत्तौ द्रव्यस्य तन्तूनां तत्संयोगानां वानुत्पत्तिः ।" ४१-४४ २ एतदनन्तरम् Oriental Institute, Baroda [ प्राच्यविद्यामन्दिरम्, वडोदरा ] इत्यतोऽपि शारदा लिप्यां लिखिता चन्द्रानन्दवृत्तेरेका प्रेतिरस्माभिर्लब्धा, सा च यद्यप्यशुद्धिबहुला, तथापि क्वचित् क्वचित् P प्रत्यपेक्षयातीव शुद्धा, ते च शुद्धपाठाः शुद्धिपत्रके ० सङ्केतसहिता द्रष्टव्याः । ३ ' पृ० ' शब्देन नयचक्रवृत्तेः पृष्ठाङ्को ज्ञेयः । ४ 'टिपृ० ' शब्देन नयचक्रवृत्तिमुद्रणानन्तरं पश्चाद् योजितानां टिप्पणानां पृष्ठाङ्को वेदितव्यः । * अत्र प्रथमोऽङ्कोऽध्यायस्य, द्वितीय आह्निकस्य, ततः परं तु सूत्रस्येति ध्येयम् । अष्टम-नवम- दशमाध्यायेषु O. P. चन्द्रानन्दवृत्तौ P. सूत्रपाठे चाह्निकविभागो नास्त्येव, अतः प्रथमोऽङ्कोsध्यायस्य, ततः परं तु सूत्राङ्क एवेत्यवधेयमत्र । 1 अयं ग्रन्थः ‘Oriental Institute Collection No. 1831 तर्कभाषादिद्वादशपुस्तकानि ' इत्यस्मिन् पुस्तके षड्विंशतिपत्रात्मको [ पृ० २०३ - २२८ मध्ये ] वर्तते । तत्र च प्रतिपत्रं पृष्ठद्वयम्, प्रतिपृष्ठं च षड्विंशतिः सप्तविंशतिर्वा पयः । www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy