________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु
[प्रथमः
*यदाभासं प्रमेयं तत् प्रमाणफलते पुनः।
ग्राहकाकारसंवित्ती त्रयं नातः पृथकृतम् ॥ १० ॥* चि. स्ते' शेस्' प छुल् ञिस् सो शेस् जि' ल्तर् तॊगस्' पर ब्य' शे' न।
युल् शेस्' प दङ् देति शेस्' पडओ ॥ ब्ये' बस्' ब्लो' यि छुल्' ग्निस् नि ॥ 5 युल' नि• गसुगस्' ल' सोगस्' प' ते । गङ् गिस्' (गि' Psvi) दे' शेस' प' नि' दोन्' दङ्' रङ्' न' बो॥ युल' शेस्' प. नि' गङ् युल्' दङ्' जैस्' सु' मथुन्' पडि शेस्' पस्ते । शेस् प' स्ते (दे' Psvi) स्नङ् ब' दङ्' रङ नङ् बो॥ देल्तर् म यिन्' ते गल्' ते' गसुगस्. जिद्' (गशन्' दुः न गल्' ते. युल' ग्यि' को बो' जिद् P3v') रङ् शेस् पऽम्' रङ्' गि' डो' बोर् ऽग्युर् प’ नि' शेस्' प [शेस्' प. Psv*] यङ् युल्' शेस्' पदङ् ख्यद्' पर्' मैद् पर
ऽग्युर् रो॥ फ्यिस्' जैस्' ल' स्क्ये बडिशेस्' पल' यङ् स्ङ' रिङ् दुः ऽदस्' पडियुल् नङ्ब र मिऽग्युर' ते । 10 गङ् गि. फ्यिर शेन (गङ्' गि' फ्यिर Psv')। देयुल' म यिन् पडि फ्यिर' रो॥ देड फ्यिर् शेस्" पल छुल्' निस्' योद्' पर गुब्बो ॥
दुस्' फ्यिम द्रन्' प' लस्' क्यङ् स्ते ॥ ऽदिर' म' म्योङ्' व मेद्' फ्यिर' रो॥ ११॥4 Ps' दुस' फ्यिस्' द्रन्' पलस् क्यङ् स्ते ॥ छुल् ञिस्' जिद्दो शेस्' ऽब्रेल्' तो ॥ गङ् गि' फ्यिर् छुल् ग्शन्। दु' (युल' शिन्' दु' Psv*) शेस्' प' ल' यङ् दुस्' फ्यिस् म्योङ् बडि द्रन्' प' स्क्ये स्ते । देड फ्यिर य' शेस् पडि हुल्' जिस्' जिद् दु ग्रुब' पयिन्' नो ॥ रङ्' रिग्' प' जिद्दु यङ्' ङो ॥ चिडि पियर' शेन । ऽदिर म' म्योङ्ब' मेद्' फ्यिर् रो ॥ अम्स्' सु' म' म्योङ्बर दोन् मथोङ् बडि द्रन्' प' नि' मेद् (दोन्' द्रन्' प' नि' मथोङ' ब मेद् दे Pav ) । ग्सुगस्' ल' सोगस्' पडि द्रन् प शिन्’ नो। अथ द्विरूपं ज्ञानमिति कथं प्रतीयते?
विषयज्ञानतज्ज्ञानविशेषात्तु द्विरूपता ।। 20 *"विषये हि रूपादौ यद् ज्ञानं तदर्थस्वाभासम् । विषयज्ञाने तु यद् ज्ञानं तद् विषयानुरूपज्ञानाभासं स्वाभासं च ।
अन्यथा यदि "विषयरूपमेव स्वज्ञानं स्यात् स्वरूपं वा, ज्ञानज्ञानमपि विषयज्ञानाविशिष्टं स्यात् । न चोत्तरोत्तराणि ज्ञानानि
१* * प्र० वा० म० टि० पृ० २२१, २२९ । “.....'ग्राहकाकारसंवित्यो......"-मी० श्लोक वा० भट्टोम्बेकवृत्ति. पृ० १३९, मी० श्लो० वा० काशिका. पृ० २३८, न्या० र० पृ० १५९, तन्त्रालोकवृत्ति.। “ग्राहक-विषयाभास-संवित्तिशक्तित्रयाकारभेदात् प्रमाण-प्रमेय-फलकल्पनाभेद इति”- तत्त्वार्थरा० पृ. ५६ । २ “अथ द्विरूपमित्यादि ।” - विशाला० पृ० ३५ B। तुलना-प्र० वा० २।३९८ । “विषयाकारता प्रकृता साधयितुम् , 'कथं पुनर्ज्ञायते द्विरूपं विज्ञानम्' इति प्रक्रमात् । तत्रापि द्वयाभासं हि विज्ञानं खाभासं विषयाभासं च विषयतायामेव महत्यास्था।"-प्र० वार्तिकालं० पृ० ४२५, ४०३। ३ प्र०वा०म०टि० पृ० २३४, २३२, २४४ । प्र०वार्तिकालं० पृ. ४२५ । “विषयज्ञानतज्ज्ञानविशेषात्त्वित्यादि"-विशाला० पृ० ३५ B । “घटविज्ञानतज्ज्ञानविशेषात्तु......।" - मी० श्लो० वा. भट्टोम्बेकवृत्ति. पृ० २६७, न्या० र० पृ० २९८ । “विषयज्ञानतज्ज्ञानभेदाद् बुद्धेर्द्विरूपता"- PS. PSV.। ४ * * "विषये रूपादौ यद् ज्ञानं तदर्थस्वाभासम्, विषयज्ञाने तु य रूपज्ञानाभासं स्वाभासं च । अन्यथा यदि विषयज्ञानमथाकारमेव स्यात् स्वाकारमेव वा विषयज्ञानज्ञानमपि तदविशिष्टं स्यात्।"-प्र०वार्तिकालं० पृ० ४०३ । “विषये हि इति । हिशब्दोऽवधारणार्थः भिन्नक्रमश्च । तदर्थस्वाभासमिति इदं प्रमाणफलम् । तत्र अथोभासं विषयाकारत्वात् , खाभासमनुभवाकारत्वात् । विषयानुरूपज्ञानाभासमिति ।.... स्वाभासमिति । 'अन्यथेति द्विरूपत्वाभावे यदि विषयानुरूपमेव विषयज्ञानं स्यादिति नानुभवरूपमपि [पृ० ३६ A]... स्वरूपं वेति अनुभवाकारमेव वा, न विषयाकारमपि । ज्ञानज्ञानमपि विषयज्ञानाविशिष्टं स्यादिति । ज्ञानज्ञानं विषयज्ञानालम्बकं ज्ञानम् , तद् विषयज्ञानादविशिष्टं, विशिष्टं न स्यात् [पृ० ३६ ।"-विशाला। तुलना प्र० वा. २१३६८-४२२ । ५ "युल' ग्यि' को बो' जिद्"-Psv''। ६ Psvi-2 अनुसारेण 'स्वज्ञानम' इत्यस्माभिरत्र लिखितम् । 'विषयज्ञानम्' इति पाठश्चेत् तत्स्थाने स्यात् तदा सम्यग् भाति । ७“यदाहाचार्यः-न चोत्तरोत्तराणि ज्ञानानि पूर्वपूर्वज्ञानविषयाभासानि स्युः, तस्याविषयत्वात् ।"-प्र० वार्तिकालं० पृ० ४०९। तुलना - “अन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |