SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्राक्कथनम् १. भोटपरिशिष्टम् ( टिपृ० ९५ - १४० ) बौद्धन्यायस्य पितृत्वेन प्रसिद्धेन दिङ्गागाचार्येण रचितानां प्रमाणसमुच्चयादीनां बहूनां ग्रन्थानां खण्डनमण्डनादिकं प्रभूतेषु प्राचीनग्रन्थेष्ववाप्यते । नयचक्रे महता विस्तरेण दिङ्गागमतं चर्चितम् । सम्प्रति न्यायप्रवेशं योगावतारं प्रज्ञापारमितापिण्डार्थसंग्रहं च विहाय दिङ्गागरचिताः केऽपि ग्रन्थाः संस्कृतभाषायां नोपलभ्यन्ते । केषाञ्चित् प्रमाणसमुच्चयादीनां ग्रन्थानां परः शतेभ्यो वर्षेभ्यः पूर्वं विहिता 'भोटभाषानुवादास्तूपलभ्यन्ते । नयचक्रान्तर्गताया दिङ्गागमतपरीक्षायाः सम्यगाशयपरिज्ञानार्थं दिङ्कागमतपरिज्ञानस्यात्यन्तमाव 1 त्वाद् भगवतो गुरुदेवस्य कृपया भोटभाषामधीत्य प्रमाणसमुच्चयादिग्रन्थानां भोटभाषानुवादांश्च महता परिश्रमेण अमेरिका-यूरोप- जापानादिदेशेभ्योऽनेकेषां विदुषां सौजन्येन 'मायक्रोफिल्म- फोटो 'आदिरूपेणासाद्य भोटभाषानुवादतः संस्कृतभाषायां परिवर्त्य च प्रमाणसमुच्चयादिग्रन्थानामत्रोपयुक्ता बहवः सन्दर्भा अस्मिन् प्रथम त्रिभागान्तर्गते भोटपरिशिष्टेऽस्माभिरुपन्यस्तः । अष्टमेऽप्यरे दिडागस्य वचांसि निर्दिश्य महता विस्तरेण दिङ्गागमतपरीक्षा नयचक्रे विलोक्यते, तत्रोपयुक्तः प्रमाणसमुच्चयाद्यंशस्तु द्वितीयविभागे टिप्पणेषु तंत्र तत्रो 1 ३९ १ दृश्यतां पृ० ३३ पं० १० टि० ७, पृ० ४० पं० १० टि०५, पृ० ४५ टि०९, पृ० ६६ टि०२, पृ० ६७ टि० ३, पृ० २५२ टि० १ इत्यादि ॥ Gaekwad's Oriental Series, Oriental Institute, Baroda इयतोऽयं ग्रन्थः प्रकाशितः ॥ ३ नवकारिकात्मकोऽयं ग्रन्थो विधुशेखरभट्टाचार्येण Indian Historical Quarterly IV/1928 ( पृ० ७७५ - ७७८ ) इत्यत्र प्रकाशितः । दुर्गाचरण चेटरजी इत्यनेन तु स एव भोटभाषानुवादेन सह Journal and Proceedings, Asiatic Society of Bengal ( New Series ) Vol. XXIII/1927 ( पृ० २४९ - २५९ ) इत्यत्र प्रकाशितः ॥ ४ अष्टपञ्चाशत्कारिकात्मकोऽयं ग्रन्थः Prof. Giuseppe Tucci इत्यनेन Journal of the Royal Asiatic Society, London, 1947 ( पृ० ४३ - ७५ ) इत्यत्र भोभावानुवादेन सह प्रकाशितः ॥ ५ दृश्यतां टिपृ० ९५ । विस्तरार्थिभिरस्मत्सम्पादितस्य वैशेषिकसूत्रस्य सप्तमे परिशिष्टे पृ० १५३-१५५ इत्यत्र E. Frauwallner लिखिते Dignaga, sein Werk und seine Entwiklung ( WZKSO, BD. III, Wien, Austria, 1959, pp. 83-164 ) इति जर्मन भाषानिबद्धे निबन्धे च विलोकनीयम् ॥ ६ अस्मिन् विभागेऽन्येष्वपि केषुचिट्टिपणेष्वेते प्रमाणसमुच्चयावंशा अस्माभिरुपन्यस्ताः, दृश्यतां पृ० ६० टि० १५, पृ० ६४ टि० ६, पृ० ७९ टि० ७, पृ० ८८ टि० १०, पृ० ९६ टि० १, पृ० ३०६ टि० १, टिपृ० ७३ पं० १०-१३ टिपृ० ७४-७५, टिपृ० ७७०२६-२८ टि० २; टिपृ० ८४ पं० १७-१९ टि० २, टिपृ० ८५ पं० १-६, ११–१२ टि० ४ ॥ ७ दृश्यतां पृ० ६०६ पं० ६ टि० २, पृ० ६०९ पं० १, ६, पृ० ६११ पं० ५-६, पृ० ६१२ पं० ५-६, पृ० ६१३ पं० ६, २७, पृ० ६१५ पं० १२-१३, पृ० ६२० पं० १४, पृ० ६२१ पं० २८, पृ० ६२७, पृ० ६३८ पं० २, पृ० ६४७ पं० ४, १४, पृ० ६४८ पं० १८, पृ० ६४९ पं० ११, १४-१५, पृ० ६५० पं० १,३, पृ० ६५२ - ६५३, पृ० ६६.१ पं० १, १०, १२, १४, पृ० ६६३ पं० ४-५, पृ० ६६९ पं० २३, पृ० ६०० पं० २२, पृ० ६७२ पं० ३, पृ० ६७४ पं० ६, पृ० ६७५ पं० १-४, पृ० ६७८ पं० ५,१७, पृ० ६७९ - ६८०, पृ. ६८३,६८४,६८५,६८६, पृ० ६८७ पं० १३, पृ० ६८८ पं० १-३, पृ० ६९१ पं० ६,९, पृ० ६९३ पं०३, १९, पृ० ६९४ पं० ३०, पृ० ६९९, पृ० ७०२ पं० ५, ७०३ पं० १९, पृ० ७०४ पं० २३, पृ० ७०५ पं० ३, १४, १९, पृ० ७०६ पं० २१, पृ० ७११ पं० ११, पृ० ७१८ पं० २, पृ० ७२० पं० ४, पृ० ७२२ पं० ९, पृ० ७२४ पं० २३, पृ० ७२७ पं० १०, पृ० ७२८ पं० २०,२२, पृ० ७३० पं० २,११, पृ० ७३१ टि० १, पृ० ७३२ पं० २१, पृ० ७३३ पं० ४,१३,१९ टि० १, पृ० ७३४ पं० ५, पृ० ७३५ पं० २४ ॥ ८ दृश्यतां पृ० ६०७-६०८, पृ० ६१४ टि० १, पृ० ६१७ दि० १, पृ० ६२९-६३३, पृ०६३८८ ६४०, पृ० ६५० - ६५१, पृ० ६६३ टि० १, पृ० ६८३ - ६८४, पृ० ७२४ -७२९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy