SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्राक्कथनम् ३५ भा० प्रतिः य० प्रतितः पूर्व लिखिता, य० प्रतावविद्यमानाः परःशताः शुद्धपाठा अनेकाश्च पैङ्कयो भा० प्रतौ सुरक्षिता विद्यन्ते, पञ्चमेऽरे पृ. ३९७ पं. १५ पृ. ४०० पं. १८ इत्यत्र य० प्रतौ भूयान् पाठविपर्यासो दृश्यते । भा० प्रतौ तु यथावत् पाठः । द्वादशेऽरे एकत्र सार्धपत्रप्रमितः पाठो य. प्रतौ न विद्यते, भा. प्रतौ तु उपलभ्यते । नयचक्रवृत्तेर्भा०प्रतौ ये पाठा आगमग्रन्थेभ्य उद्धृतास्तत्र 'त'कारबाहुल्यं तथा 'ध'कारप्रयोग इत्यादीनि जैनागमानां प्राकृतभाषायाः प्राचीनानि लक्षणानि सुरक्षितानि, य० प्रतौ तु तत्र यथाक्रमं क्वचिद् ‘य'कारः 'ह'कारश्चेत्यादि किश्चित् परिवर्तनमपि दृश्यते । एतदादयो य.प्रतितो विशेषा भा.प्रतौ विलोक्यन्ते । एवं य.प्रतावपि भा.प्रतितो भूयांसो विशेषा विलोक्यन्ते । तथाहि-य० प्रतेराधारभूत आदर्शः कश्चिदन्य एवातो भा० प्रतौ यत्र परःसहस्रा अशुद्धपाठा दृश्यन्तेऽनेकाश्च पतयः पतितास्तत्र य. प्रतौ यथावत् पाठा उपलभ्यन्ते । यशोविजयोपाध्यायैरादौ स्वयं वाचयित्वा सूक्ष्मेक्षिकया सावधानतया च निर्मितत्वाद् य० प्रतिः भा० प्रत्यपेक्षया बहुषु स्थानेषु शुद्धतरा । विविधजैनज्ञानभाण्डागारेषूपलभ्यमानानां भा० प्रतिव्यतिरिक्तानां सर्वासामपि नयचक्रवृत्तिप्रतीनां य० प्रतिमूलकत्वादियं शुद्धपाठपरम्परा यशोविजयोपाध्यायैरेव बाहुल्येन सुरक्षिता। एवमपि अनेका अशुद्धयो य० भा०प्रत्योः समाना एवातः परम्परया द्वे अपीमे कस्याश्चिदेकस्या एव प्रतेरवतीर्णे इति निश्चितमेव प्रतीयते । अत एवं प्रतीयते १ दृश्यतां पृ० ८ पं० ११ टि० ५, पृ० २० पं० ९ टि. ३, पृ० ४९ टि० ६, पृ० ९० टि० ६, पृ० १४४ टि. ५, पृ० १५५ टि. २, पृ० १९८ टि. २, पृ० २४९ टि. ९, पृ० २५४ टि० ६, पृ० २७६ टि० १, पृ. २८४ टि. ३, पृ० २८७ टि. ४, पृ. २९० टि. १, पृ० २९५ टि. ४. प्र० ३०५ टि. ७.९, पृ. ३०९ टि. ७, पृ. ३११ टि० ५, पृ० ३२४ टि. १, पृ. ३२७ टि० ३, पृ०३३० टि. ७, पृ. ३४७ टि.८, पृ० ३७३ टि. ४, पृ० ३७९ टि० ६, पृ० ३९१ टि० ४, पृ० ४०३ टि० ५, पृ० ४१४ टि० ७, पृ० ४२२ टि० २, पृ० ४२४ टि. १४, पृ. ४२५ टि० ८, पृ० ४३१ टि० ८, पृ० ४५० टि० ३, पृ० ४७४ टि० ७, पृ. ५०४ टि० ६, पृ० ५०५ टि. १०, पृ० ५६१ टि. १, पृ० ६६० टि. ६, पृ० ७२१ टि. २ इत्यादि ॥ २ दृश्यतां पृ० ३९७ टि० ७॥ ३ "सोऽपि क्षणो नास्ति यश्चैत्रदण्डित्वव्यपदेशकारणदण्डस्थानीयस्वत्वभाक्, येन सम्बन्धात् क्षणोऽस्यास्तीति क्षणिक उच्यते ततोऽन्यः । अतः” इत्येतदनन्तरं द्वादशेऽरे “सा क्षणिकताऽत्र नास्त्येव शब्दार्थः” इत्यादिः “विशेषमपि चात्र ब्रूमः-ननूक्तवस्तु" इत्यन्तः सार्धपत्रपरिमितः पाठो य० प्रतौ त्रुटितत्वाद् नास्त्येव । गुरुदेवकृपया भा० प्रतौ तु [पृ० ५२१-२ तः ५२३-१ मध्ये ] स उपलभ्यते । अतोऽत्र भा० प्रतिरत्यन्तमुपकरोति ॥ ४ दृश्यतां पृ० ११५ पं० ७, २४, टि. १४-१५, पृ. ११६ पं०१ टि. १ इत्यादि ॥ ५ दृश्यतां पृ०३ पं० २० टि. १७, पृ. ७ पं० १४ टि. ९, पृ० ७३६ पं० २४ टि. ११ इत्यादि ॥ ६ दृश्यतां पृ० १० पं० १५ टि० ७, पृ० २८ पं० ११ टि. ६, पृ० ८७ पं० ७ पृ. ८८ पं० १६ टि० ८, पृ० १८१ टि० १, पृ० २२२ टि० ३, पृ० ३३० टि. ९, पृ. ३६१ टि० ६, पृ० ३७८ टि० ६, पृ० ४०५ टि० ४, पृ० ४०६ टि. १, पृ. ४७० टि०४ इत्यादि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy