SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 5 10 न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ चतुर्थे विधिनियमारे यथा चात्मनि अकर्मणां कर्मत्वेन आदिकरत्वं तथा कर्मणामपि आत्मन आदिकरत्वं तथाभिव्यक्तेः तत्प्रयुक्तत्वात् । कस्मात् आत्मैव न कर्मभूतः १ को वा ब्रवीति न कर्मभूतोऽसौ कर्माणि चात्मभूतानि नेति तथाविधोपयोगगतेस्तत्प्रयुक्तत्वात्.. ३५० I अन्योन्यकारितादिकरत्वात् कर्मकर्मिणोः सर्वसर्वात्मकता अचेतनज्ञाना .. पालनपूरणपुरुषत्वात् । ......... वरण............... तद्वद् रागादिगुणः सं योगवर्त्याऽऽत्मदीप आदत्ते । स्कन्धानादाय तथा परिणमयति तांश्च कर्मतया ॥ [ 'स्नेहाभ्यक्तस्याङ्गे लगदेव रजो मलीभवत्यपि वा । रागद्वेषस्नेहाभ्यक्तस्य तथा भवति कर्म ॥ [ रूक्षयति रुष्यतो ननु वक्रं स्निह्यति च रज्यतः पुंसः । taarasvat भाववशात् परिणमति देहोऽयम् ॥ [ ] ] २५०-३ तस्मादात्मा कर्ता करणयुक्तः कर्मत्वेन आदिकरः, पूर्ववत् प्रयोजनपरमार्थत्वाद् भवितृत्वस्य । किमात्मैवादिकरः ? नेत्युच्यते, तदपि च कर्म आदिकरम्, तदपि च ज्ञानावरणादिकर्म ग्रहणयोग्यमौ - 15 दारिकादिशरीरभेदादिविपाकं पुद्गलः, किं भवति ? नरनरकदेवतिर्यग्गतिसङ्ग्रहभवनवार्स्याद्यनेकप्रभेदसर्वात्मशरीराणां तत्सम्बद्धात्मनां चादिकरं भवति । यथोक्तम् 1 Jain Education International ] जीव परिणाम हेतू कम्मतया पोग्गला परिणमति । पोग्गलकम्मणिमित्तं जीवो वि तहेव परिणमति ॥ [ ] इति । 20 न केवलमाध्यात्मिकमेवादिकरम्, किं तर्हि ? बाह्यमपि घंटादि [ आदि ] करं सर्वादिकरम् । विपर्ययेणापि भावयितुकाम आह-यथा चात्मनि अकर्मणामित्यादि पूर्ववत् सचोद्यपरिहारं गतार्थं यावत् को वा ब्रवीति न कर्मभूतोऽसौ कर्माणि चत्मभूतानि नेति तथाविधोपयोगगतेस्तत्प्रयुक्तत्वादित्यादिभिर्हेतुभिः । तस्मात् सर्वसर्वात्मकत्वात् कोऽन्य ईश्वरः ? का वान्या प्रकृतिः ? इति । इतश्च अन्योन्यकारितदिकरत्वात् कर्मकर्मिणोः सर्वसर्वात्मकतेति । कारणमाह--अचेतनज्ञानावरणेत्यादि, अचेतनानि ज्ञानदर्शनावरणवेद्यमोहा युर्नामगोत्रान्तरायाख्यानि सप्रभेदानि कर्माणि 25 पुद्गलात्मकान्यत्युदीर्णान्यप्यात्मनोऽक्षरानन्ततमभागमुपयोगस्वाभाव्याद् नावृण्वन्ति, शेषं केषाञ्चिदावृण्वन्ति एकेन्द्रियनिगोदसूक्ष्मापर्याप्तकादीनाम्, कर्मणां क्षयोपशमवैचित्र्यात् । १ " स्वयोगवर्त्या" इति सिद्धसेनसूरिभिस्तत्त्वार्थसूत्रटीकायामुद्धृतायामस्यां कारिकायां पाठः, अ० ५, पृ० ३४३ ॥ २ " स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥ ५५ ॥” इति प्रशमरतौ ॥ ३ "औदारिकोऽपि देहो भाववशात् परिणमत्येवम् ।" इति मलयगिरिसूरिभिरुद्धृतायामस्यां कारिकायां पाठः प्रज्ञापनासूत्रवृत्तौ, पृ० ४५५ ॥ ४ दृश्यतां पृ० ३४६ पं० ७ ॥ ५ पुद्गल प्र० ॥ ६ स्यादिनैक प्र० ॥ ७ "जीव परिणामहे कम्मत्ता पोग्गला परिणमति ।” इति मलयगिरिसूरिभिः प्रज्ञापनासूत्रवृत्तावुद्धृतायामस्यां कारिकायां ८ मंतीति य० । मत्तीति भा० ॥ ९ 'घटादिकं सर्वादिकरम्' इत्यपि पाठोऽत्र स्यात् ॥ ११ पभोग प्र० ॥ १२ तादिकरतादिकरत्वात् य० ॥ For Private & Personal Use Only पाठः, पृ० ४५५ ॥ १० (म II www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy