SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आर्षे निवन्धनप्रदर्शनम् ] द्वादशारं नयचक्रम् २४५ निबन्धनमस्य-किं भवं एके भवं, दुवे भवं, अक्खुए भवं, अव्वए भवं, अवठ्ठिए भवं अणेकभूतभव्वभविए भवं? सोमिला! एके वि अहं दुवे वि अहं अक्खुए वि अहं अव्वए वि अहं अवट्रिते वि अहं अणेकभूतभवभविए वि अहं [ भगवतीसू० १८ । १० । ६४७]। ___किमेतत् सामर्थ्यवादिना स्वमनीषिकयोच्यते त्वया, आहोस्त्रिदार्षेऽपि निबन्धनमस्य दर्शनस्यास्ति यत एतद् निर्गतमिति ? अत्र 'अस्ति' इत्युच्यते, निबन्धनमस्य सोमिलब्राह्मणप्रश्ने किं भवं ऐके भव-5 मित्यादिके व्याकरणे सोमिला ! एके वि अहं, दुवे वि अहं, अक्खुए वि अहं, अव्वए वि अहं, अवद्विते वि अहं, अणेकभूतभव्वभविएँ वि अहमित्यादि निबन्धनमिति । है एवं द्वितीयो विधिविध्यरः सविकल्पो नयचक्रस्य समाप्तः ॥ १ दृश्यतां पृ० १८९ टि० ५॥ २एको प्र०॥ ३°ए पि अहं प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy