SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् ८२.२ णियमा आता, ज्ञानं नियमादात्मा ज्ञानस्यात्मव्यतिरेकेण वृत्त्यदर्शनात् । आता पुण सिया णाणे सिया अण्णाणे, आत्मा पुनः स्याज्ज्ञानम् , स्यादज्ञानमप्यसौ ज्ञानावरणीयकर्मवशीकृतत्वात् संशयविपर्ययानध्यवसायबाहुल्यादित्यस्मात् सूत्रादेतद् मिथ्यादर्शनं निर्गतमज्ञानोक्तिविरोधसमाधिमेदिति । x=x=x= =x=x= =x= = =: इति विधिभङ्गारः प्रथमो द्रव्यार्थभेदः समाप्तः ॥ =x=x=x=x=x=x=x=x=x= १ आया पुण सिय नाणे सिअ अन्नाणे य० ॥ २°मवदिति प्र० । अत्र "मवददिति' इत्यपि पाठः स्यात् ॥ ३ इति य० प्रतिषु नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy