SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमकोशः विषयः पृष्ठम् विषयः पृष्ठम् पुरुषप्रमाणकवादापादनम् १४२-१४४ तत्त्वार्थसूत्रे आश्रवनिरूपणम् २१५ [अग्निप्रजापतिसूर्येभ्य आज्यादिना हवनम्] १४२ सुषमसुषमादिषु तृणनिरूपणम् २१७ असत्कार्यवादनिराकरणम् १४४-१४६ [निमित्तज्ञानस्य तथ्यातथ्यते]. २१८ कर्तव्यतायाः कारणात्मकत्वेऽपि दोषाः १४६-१४७ कारणमात्रकार्यदर्शने दोषाभिधानम् अथ स्वभाववाद: २१९ १४८-१५० असत्कार्यवादोक्तावप्यत्र दोषाः १५०-१५३ स्वभाववादिना कालवादिमतदूषणम् २२०-२२३ प्राप्तिप्रतिपाद्यप्रसिद्धौ दोषाः १५३-१५८ स्वभावोपपादनमाक्षेपाणां निरसनं च २२३-२२५ वेदस्याप्रमाणत्वापादनम् १५८-१६० [सतोऽर्थस्य सांख्योक्ताष्टविधानुपलब्धिः ] २२४ असत्कार्यवादनिराकरणम् १६०-१६८ स्वभाववादिमतनिरूपणम् २२५-२३० असत्कार्यवादिन आक्षेपः १६९-१७० [तनन-वि नन-पायनस्वरूपम् २२६ असत्कार्यवादिकृताक्षेपस्य निरसनम् स्थानाङ्गे वस्तूनां द्विप्रत्यवतारत्वम् २२८ स्थानाङ्गे सर्वेषां जीवाजीवयोरन्तर्भावः] २२८ अथ पुरुषवादः १७२ अथ भाववादः २३० पुरुषप्रतिपादनम् १७५-१७९ [दन्तनिष्पीडित-यान्त्रिकरसस्वभावः] : १७५ स्वभाववादिमतदूषणम् २३१-२३३ सर्वज्ञतासाधनम् १७९-१८२ भावनिरूपणम् २३३-२३५ जाग्रत्सुप्तसुषुप्ततुरीयावस्थानिरूपणम् .१८२-१८५ भेदनिराकरणम् २३५-२३७ [अष्टादश क्षायोपशामिका भावाः] १८३ अभेदप्रतिपादनम् २३७-२३९ करणात्मनः कार्यात्मनश्च व्याख्यानम् १८५-१८६ भाववादिमतनिरूपणम् २४०-२४२ स्वतन्त्रस्याप्यात्मनो बन्धप्रतिपादनम् १८६-१८७ ['यथा विशुद्धमाकाशम् ...' इत्यादिकारिकाः २४१ देशकालभेदे भवनाभावदोषाभिधानम् १८८-१८९ भगवतीसूत्रे पृथिवीकायिकादीनामन्धत्वादि २४१ पुरुषस्यैवात्मादिशब्दवाच्यत्वाभिधानम् १८९-१९१ पातञ्जलमहाभाष्येऽव्यक्ते नपुंसकत्वम् ] २४२ विधिविधिनये पदार्थनिरूपणम् २४२-२४३ अथ नियतिवादः १९२ [पातजलमहाभाष्ये धातूनां भूवादित्वम्] २४४ नियतिनिरूपणम् १९३-१९६ आर्षे निबन्धनप्रदर्शनम् २४३-२४५ नियतिसमर्थनम् १९६-१९८ [पातञ्जलमहाभाष्ये प्रतिकारक क्रियाभेदः] १९४ * ३. तृतीयो विध्युभयारः * २४६-३३४ नियतिबलेन सर्वभावव्यवस्थोपपादनम् १९८-२०२ पुरुषादिवाददूषणम् २४६-२४७ नियतौ विहितानामाक्षेपाणां निरसनम् .२०२-२०५ पुरुषाद्वैतवादनिरासः २४७-२५० [पातजलमहाभाष्ये छिदिक्रियास्वरूपम् . २०४ पुरुषस्य सर्वगतत्वनिरासः २५१ तत्त्वार्थसूत्रे धर्मास्तिकायाद्युपकारस्य पुरुषस्य एकत्वान्यत्वाभ्यामवाच्यत्वनिरासः २५१-२५३ संवरनिर्जरामोक्षादेश्च स्वरूपम् ] २०४ 'पुरुष एवेदं सर्वम्' इत्यत्र दोषाः २५३-२५५ पुरुषाद्वैतनिरासः २५५-२५८ अथ कालवादः २०५ पुरुषस्य सर्वत्वनिरासः २५९-२६० कालवादिना नियतौ दोषाभिधानम् २०६-२१० [न्यायप्रवेशे दृष्टान्ताभासभेदाः] २६० कालवादिमतनिरूपणम् २१०-२१२ नियत्यादिवादनिरासः २६०-२६१ [श्रमणस्य भगवतो महावीरस्य धनादित्यागः २११ सान्निध्यापत्तिभवनयोर्निरूपणम् २६१-२६४ केवलिसमुद्घातस्वरूपम् ] २११ सांख्यमतेन सृष्टिनिरूपणम् २६५-२६६ वर्तनस्वतत्त्वकालनिरूपणम् ... २१२-२१४ सांख्यमतेन प्रकृतिपुरुषनिरूपणम् २६६-२६७ कालवादे संसारानादितोपपादनम् .. . २१४-२१७ सांख्यमतखण्डनम् २६८-२७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy