SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 'न्यायागमानुसारिणी' वृत्त्यलङ्कृतस्य सटिप्पणस्य नयचक्रप्रथमविभागस्य विषयानुक्रमकोशः विषयः पृष्ठम् विषयः पृष्ठम् * १. प्रथमो विध्यरः * अनेकान्तवादसंश्रयापादनम् "जैनशासनस्तवः १-१० [कौटिलीयेऽर्थशास्त्रे षाडण्यस्वरूपम् ] ['जैत्थ आभिणिबोहियनाणं' इति नन्दीसूत्रस्य वृत्तिः ] ४ दिङ्नागकल्पितप्रत्यक्षे दोषाः ८५-१०३ [सिद्धहेमशब्दानुशासनलघुन्यासे स्याद्वाद [अभिधर्मकोशभाष्ये संवृतिसत्य-परमार्थसत्ययोः मन्तरेण सामानाधिकरण्यविशेषण विशेष्य खरूपम् ] भावानुपपत्तेर्विचारः] विज्ञानवादिबौद्धमतनिरासः १०३-१०७ विध्यादीनि भङ्गनामानि .. १०-११ [ब्रह्मसूत्रशाङ्करभाष्ये बौद्धाभिमतानां प्रतिसामान्यपरीक्षा ___ संख्याप्रतिसंख्यानिरोधाकाशानां स्वरूपम्] १०४ ११-२२ | शिक्षासमुच्चयादौ कक्खटशब्दार्थः] वार्षगण्यकल्पितप्रत्यक्षे दोषाः १०७-१०९ १६ विशेषपरीक्षा वैशेषिककल्पितप्रत्यक्षे दोषाः २२-२९ ५१०-११३ सामान्यविशेषपरीक्षा सर्वस्याज्ञानप्रतिबद्धत्ववर्णनम् २९-३३ ११३-११४ वस्तुस्वरूपनिरूपणम् पदार्थादिनिरूपणमुपसंहारश्च ११४-११६ सदसत्कार्यवादः [वाक्यपदीये गोशब्दव्युत्पत्तिनिमित्तानि] ११४ ३६-४४ [विशेषावश्यकभाष्यस्य कोट्टायरचितायां वृत्तौ * २. द्वितीयो विधिविध्यरः * ११७-२४५ अन्त्यविशेषविचारः विधिवादिमीमांसकमते दोषाः ११७-१२१ न्यायभाष्ये दशावयवोल्लेखः [अननुभूतस्याश्रुतस्य वाऽर्थस्यास्मृतौ शाबरभाष्ये महाभारते त्रिवर्षपरमोषितबीजैर्यज्ञविधानोपदेशः ३७ वन्ध्यापुत्रदौहित्रस्मरणाभावो दृष्टान्तः] ११९ 'रूपैः सप्तभिः .....' इति सांख्यकारिकावृत्तिः] ४१ अग्निहोत्रं जुहुयादित्यत्र दोषाः लौकिकार्थे शास्त्रवैयर्थ्यम् ४४-४६ [वसन्ता दिषु ब्राह्मणादेरन्याधानं प्रत्यक्षाप्रामाण्ये दोषाः ४६-४८ होलाकादि विभागश्च] १२१ सामान्यविशेषैकान्ते दोषाः ४८-५३ अग्निहोत्रस्याकर्तव्यतापादनम् १२२-१२३ लोकाप्रामाण्ये दोषाः ५३-५७ हवनं कुर्यादित्यर्थे दोषाभिधानम् १२३-१२५ दिङ्नागकल्पितं प्रत्यक्षलक्षणम् अग्निहोत्रं कुर्यादित्यर्थे दोषाः १२६-१३० बौद्धागमवर्णितं प्रत्यक्षस्वरूपम् ६१-६२ अग्निहोत्रहवनविध्यनुवादयोर्दोषाः १३०-१३१ दिङ्नागकल्पितप्रत्यक्षनिरासः ६२-७८ जुहोत्याविवक्षायां दोषाः १३२-१३६ वसुबन्धुवर्णितप्रत्यक्षे दोषाः विध्यन्तरविधानशैल्या साधने दोषाः १३६-१४० [ 'रूपं द्विधा विंशतिधा....' [श्रौतसूत्रेषु यूपस्वरूपम्] इति अभिधर्मकोशकारिकाया भाष्यम् ] ७८-७९ अग्निहोत्रस्यापूर्वार्थकत्वे दोषाः १४०-१४२ १ नयचक्रे विद्यमानो विषयः स्पष्टपतिपत्त्यर्थं स्थूलाक्षरैरत्र निर्दिष्टः ॥ २ टिप्पणेषु विद्यमानो विषयो द्रागेव स्थलप्रतीतिर्भूयादिति सूक्ष्माक्षरैरत्र निर्दिष्टः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy