SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३५२ को(कौ)लालानिमृद्भाण्डानि पण्यमस्येति कौलालिकः।अत्रक्वापितणहारएइत्यादिपाठो दृश्यते, तत्र कश्चिदाह-नन्वत्र तद्धितप्रत्ययो न कश्चिदुपलभ्यते, तथावक्ष्यमाणेष्वपितुन्नाए तंतुवाएइत्यादिषु नायं दृश्यते, तत् किमित्येवंभूतनाम्नामिहोपन्यास:? अत्रोच्यते, अस्मादेव सूत्रोपन्यासात्तृणानि हरतिवहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो द्रष्टव्यः, ततो यद्यपिसाक्षात्तद्धितप्रत्ययो नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशोन विरुध्यते।यदि तद्धितोत्पत्तिहेतुरर्थोऽस्ति तर्हि तद्धितोऽपि कस्मान्नोत्पद्यत इति चेत् ? लोके इत्थमेव रूढत्वादिति ब्रूमः । अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापकादेवं जानीया:- तद्धितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति। अथ शिल्पतद्धितनामोच्यते- वस्त्रं शिल्पमस्येतिवास्त्रिकः,तन्त्रीवादनं शिल्पमस्येति 10 तान्त्रिकः, तुन्नाए तंतुवाए इत्यादि प्रतीतम् । आक्षेप-परिहारौ उक्तावेव । यच्चेह पूर्वं च क्वचिद्वाचनाविशेषेप्रतीतं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम्। अथ श्लाघातद्धितनामोच्यते- समणे इत्यादि। श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु साध्वादिषुरूढानि, अतोऽस्मादेवसूत्रनिबन्धात् श्लाघार्थास्तद्धितास्तदुत्पत्तिहेतुभूतमर्थमात्रं वा अत्रापि प्रतिपत्तव्यम्। 15 संयोगतद्धितनाम- राज्ञः स्वसु(श्वशु)र इत्यादि, अत्र सम्बन्धरूप: संयोगो गम्यते, अत्रापि चास्मादेवज्ञापकात् तद्धितनामता, चित्रंच पूर्वगतंशब्दप्राभृतम्, अप्रत्यक्षं चन:, अत: कथमिह भावनास्वरूपमस्मादृशैः सम्यगवगम्यते? । समीपतद्धितनाम गिरिसमीपे नगरं गिरिनगरम्, अत्र अदूरभवश्च [पा०४।२।७०] इत्यण् न भवति, गिरिनगरमित्येव प्रतीतत्वात्। विदिशाया अदूरभवं नगरं वैदिशम्, अत्र तु 20 अदूरभवश्च[पा० ४।२।७०] इत्यण् भवत्येव, इत्थमेवरूढत्वादिति। संयूथतद्धितनाम तरंगवतिकार इत्यादि, तद्धितनामता चेहोत्तरत्र च पूर्ववद्भावनीया। .. ऐश्वर्यतद्धितनाम- राईसरे इत्यादि, इह राजादिशब्दनिबन्धनमैश्वर्यमवगन्तव्यम्, राजेश्वरादिशब्दार्थस्त्विहैवपूर्वं व्याख्यात एव। 25 अपत्यतद्धितनाम-तित्थयरमाता इत्यादि, तीर्थकरोऽपत्यं यस्या:सातीर्थकरमाता, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy