SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २६३-३१२] ३५३ एवमन्यत्रापि सुप्रसिद्धनाप्रसिद्धं विशि(शे?)ष्यते, अतस्तीर्थकरादिभिर्मातरो विशेषिताः। तद्धितनामत्वभावना तथैव । गतं तद्धितनाम। ___अथ धातुजमुच्यते- से किं तं धाउए इत्यादि, भूरयं परमस्मैपदी धातुः सत्तालक्षणस्यार्थस्य वाचकत्वेन धातुजं नामेति, एवमन्यत्रापि। अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं भणनं निरुक्तम्, तत्रभवं नैरुक्तम्, तच्च 5 मह्यां शेते महिष इत्यादिकं पाठसिद्धमेव । तदेवमुक्तं नैरुक्तं नाम । तद्भणने चावसितं भावप्रमाणनाम, तदवसाने च समर्थितं प्रमाणनाम । तत्समर्थने च समापितं गौणादिकं दशनाम । एतैरपि च दशनामभि: सर्वस्यापि वस्तुनोऽभिधानद्वारेण सङ्ग्रहाद्दशनामेदमुच्यते, तत्समाप्तौ च समाप्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम्, अत: सेतं निरुत्तिए इत्यादि पञ्च निगमनानि। नामद्वारं समाप्तम् । ___10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy