________________
..
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३४०
एध वृद्धौ, स्पर्द्ध संह(घ?)र्षे, गाध प्रतिष्ठा-लिप्सयोर्ग्रन्थे च, बाध लोडने [पा०धा० १-५]।सेतं धाउए।
[सू० ३१२] से किं तं निरुत्तिए ? निरुत्तिए- मह्यां शेते महिषः, भ्रमति च रौति च भ्रमरः, मुहुर्मुहुर्लसति मुसलं, कपिरिव लम्बते त्थच्च 5 करोति कपित्थं,चिदिति करोतिखल्लंचभवति चिक्खल्लं, ऊर्ध्वकर्ण:
उलूकः, खस्य माला मेखला। सेतं निरुत्तिए । सेतं भावप्पमाणे। से तं पमाणनामे। सेतं दसनामे। सेतं नामे।
[चू० २६३-३१२] इदाणिं दसणामं - दसविहे गोण्णे इत्यादि । गुणाद् जातं गौणम्, क्षमतेइत्यादि। णोगोण्णंअयथार्थम्, अकुन्त: इत्यादि। आदिपदमादाणपदम्, 10 चूलिकेत्यादि । विपरीतः पक्ष: प्रतिपक्षः, असिवा सिवा इत्यादि । ललतीति लाउं,
आदानार्थेन वायुक्तं लाआदाने [पा०धा० १०५८]इति लातुतंअलाउंभन्नति।सुभवर्णकारी सोभयतीति सुम्भकः तथापि कुसुम्भकमित्युच्यते । यथावस्थितअवलितभाषकं विपरीतभाषकं ब्रूते असत्यवादिनम्, अहवाअत्यर्थं वलन्तं निढुवानं तं विपरीतभाषकं
ब्रूते, असत्यवादिनमित्यर्थः । प्रधानभावःप्राधान्यम्, बहुत्वेवाप्राधान्यम्, असोगवणेत्यादि। 15 पितु-पितामहनाम्नोत्क्षिप्त उन्नामित उच्यते । शरीरैकदेशेन अवयवनाम । युक्तिभाव:
संयोगः, सचतुर्विधः द्रव्यादिकः। सचित्ते गोण्यादि, अचित्ते छत्रादि, मिश्रेहलादिकः। खेत्त-काल-भावसंजोगा जहा सुत्ते इति । इदाणिं पमाणणाम-तं चतुव्विहं णामादिकं । ठवणप्रमाणं कट्ठकम्मादिकं, अहवा सत्तविहं णक्खत्तादिकं । जीवियाणामं जस्स
जातमत्तं अवच्चं मरति सा तं जातमत्तं चेव अवगरादिसु छड्डेति तं चेव णामं कज्जति ततो 20 जीवति। अभिप्पायणामंण किंचि गुणमवेक्खते किन्तु यदेव यत्र जनपदे प्रसिद्धं तदेव तत्र
जनपदाभिप्रायनाम, जनपदसंववहार इत्यर्थः । सेसा णक्खत्तादिया कंठा । इदाणिं भावप्पमाणणामंचतुव्विधंसामासितादिकं,येषांपदानांसम्यक् परस्पराश्रयभावेनार्थ: आश्रीयते स समासः, समासजाते अत्थे सामासिते। योऽर्थः येनोपलक्ष्यते स तस्य हेतुकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org