SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २६३ - ३१२] [सू० ३०४] से किं तं सिप्पनामे ? सिप्पनामे वत्थिए ← [ तंतिए ] तुरणाए तंतुवाए पटकारे देअहे वरुडे मुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे कोट्टिमकारे । सेतं सिप्पनामे | ५ [सू० ३०५] से किं तं सिलोयनामे ? सिलोयनामे - समणे माहणे सच्चतिही। सेतं सिलोयनामे । ३३९ [सू० ३०६] से किं तं संजोगनामे ? संजोगनामे- रण्णो ससुरए, रण्णो सालए, रण्णो सड्ढुए, रण्णो जामाउए, रन्नो भगिणीवती । तं ९ संजोगनामे । [सू० ३०७] से किं तं समीवनामे ? समीवनामे - गिरिस्स समीवे नगरं गिरिणगरं, विदिसाए समीवे णगरं वेदिसं, बेन्नाए समीवे नगरं बेन्नायडं, 10 तगराए समीवे णगरं तगरायडं । सेतं समीवनामे । १४ [सू० ३०८] से किं तं संजूहनामे ? संजूहनामे- तरंगवतिकारे मलयवतिकारे अत्ताणुसट्ठिकारे बिंदुकारे । से तं संजूहनामे । १८ १९ [सू० ३०९] से किं तं ईसरियनामे ? ईसरियनामे - राईसरे तलवरे माडंबिए कोडुंबिए इब्भे सेट्ठी सत्थवाहे सेणावई । सेतं ईसरियनामे । २२ २४ [सू० ३१०] से किं तं अवच्चनामे ? अवच्चनामे - तित्थयरमाया चक्कवट्टिमाया बलदेवमाया वासुदेवमाया रायमाया गणिमाया वायगमाया। सेतं अवच्चनामे । सेतं तद्धिते । Jain Education International २५ [सू० ३११] से किं तं धाउए ? धाउए - भू सत्तायां परस्मैभाषा (षः), * ° भाषाः खं जे१, २ । भाषा पुण्यवि. म. स्वीकृतः पाठः ॥ For Private & Personal Use Only 5 15 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy