SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३३८ • १४ [सू० २९८] से किं तं दिगुसमासे ? दिगुसमासे- तिण्णि कडुगा तिकडुगं, तिण्णिमहुराणि तिमहुरं, तिण्णिगुणा तिगुणं, तिण्णिपुरा तिपुरं, प्रतिण्णि सरा तिसरं, तिण्णि पुक्खरा तिपुक्खरं, तिण्णि बिंदुया तिबिंदुयं, तिण्णिपहातिपहं, पंचणदीओपंचणदं, सत्तगयासत्तगयं, नैव 5 तुरगा नवतुरगं, दस गामा दसगामं, दस पुरा दसपुरं। सेतं दिगुसमासे। .. [सू० २९९] से किं तं तप्पुरिसे समासे ? तप्पुरिसे समासे- तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसो वणमहिसो, वणे मयूरो वर्णमयूरो। सेतं तप्पुरिसे समासे। [सू० ३००] से किं तं अव्वईभावे समासे ? अव्वईभावे समासे10 अणुगामं अणुणदीयं अणुफरिहं अणुचरियं । सेतं अव्वईभावे समासे। [सू० ३०१] से किंतं एगसेसे समासे ? एगसेसे समासे- जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगोसालीतहाबहवेसालिणोजहा बहवे सालिणो तहा 15 एगो साली। सेतं एगसेसे समासे। सेतं सामासिए। [सू० ३०२] से किं तं तद्धियए ? तद्धियए - कम्मे १ सिप्प २ सिलोए ३ संजोग ४ समीवओ५ य संजूहे ६। इस्सरिया ७ऽवच्चेण ८ य तद्धितणामंतु अट्ठविहं॥१२॥ [सू० ३०३] से किं तं कम्मणामे ? दोस्सिए सोत्तिए कप्पासिए ___ 20 सुत्तवेतालिए भंडवेतालिए कोलालिएणरदावणिए। सेतं कम्मनामे। Jain'Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy