________________
अनुयोगद्वारसूत्रम् [सू० २६२]
३२३
इदाणिं पसंतरसलक्खणं - णिहोस० गाहा । हिंसा-ऽनृतादिदोषरहितस्य क्रोधादिप्रशान्तस्य इन्द्रियविषयविनिवृत्तस्य स्वस्थमनस: हास्यादिविकारवर्जितलक्षण: प्रशान्तो रसो भवति । प्रशान्तरसे उदाहरणम् - सब्भाव० गाहा । सब्भाव इति निर्विकारताधर्मार्थम्, नलोकपङ्क्तिनिमित्तम्, निम्वियारयोभ्रूक्षेपादिवर्जितः। इंदियाइदोसेसु उवसंतो, कोधादिसु पसंतो, पसन्नमणचित्तो जो सो सोम्मट्ठिी । ही इत्ययं मुनेः 5 प्रशान्तभावातिशयप्रदर्शने। पीवरा महती श्री: शोभा, महाश्रीक इत्यर्थः।
एते णव० गाहा। एते णव कव्वरसा बत्तीसं जे सुत्तदोसा ते बत्तीससुत्तदोसा एव विधीबत्तीसादोसवइकरेणवा एते उप्पन्ना। कधं? उच्यते - जधावीरोरसोसंगामादिसु हिंसाए भवति तहा तव-संजमकरणादिसु वि संभवति त्ति । एवं सुभा-ऽसुभवइकरेण उप्पज्जंति वा(तधा?) उदाहरणगाहासुयजहाभिहितसरूवाजाणितव्वा।सुद्धत्तिकश्चिद् गाथासूत्रबन्ध: 10 अन्यतमरसेनैव सुद्धेन प्रतिबद्धः, कश्चिद् मिश्रः द्विकादिसंयोगेन । गतं णवणाम।
[हा० २६२] से किं तं नवनामे इत्यादि। नवनाम्नि नव काव्यरसा: प्रज्ञप्ता:, रसा इव रसा इति । उक्तं च -
मिदु-मधुर-रिभित-सुभतरभणीतिणिदोसभी(भू?)सणाणुगता।
सुह-दुहकम्मरसा इव कव्वस्सरसा हवंतेते॥१॥[ ] वीरो सिंगारो इत्यादि । वीरः शृङ्गारः अद्भुतश्च रौद्रश्च भवति बोद्धव्यः वीडनको बीभत्सो हास्यः करुणः प्रशान्तश्च। एते चलक्षणत उदाहरणतश्चोच्यन्ते, तत्र वीररसलक्षणमभिधित्सुराह-तत्थ गाहा। व्याख्या-तत्र परित्यागेच तपश्चरणे तपोऽनुष्ठाने शत्रुजनविनाशे च रिपुजनव्यापत्तौ च यथासंख्यमननुशय-धृति-पराक्रमचिह्नो वीरो रसोभवति, परित्यागेअननुशयः, न इदं मया कृतम्' इति गर्वं करोति, किंवा कृतम्' इति 20 विषादम् । तपश्चरणे धृतिः, न त्वार्तध्यानम् । शत्रुजनविनाशे च पराक्रमो न वैक्लव्यम्। एतल्लिंगो वीरो रसो भवति । उदाहरणमाह - वीरो रसो यथा- सो नाम गाहा निगदसिद्धा।
शृङ्गाररसलक्षणप्रतिपादनायाह-सिंगारोगाहा। शृङ्गारोनामरसः, किंविशिष्टः?
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org