________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३२२
अब्भुते रसे लक्खणं - विम्हय० गाहा । अब्भुते रसे उदाहरणं - अब्भुततर० गाहा।
रोद्देरसे लक्खणं - भयजणण० गाहा। भयुप्पायकंरूवंदृष्ट्वा, भीमंवा महान्तं शब्दं श्रुत्वा, अत्यन्धकारेवा, ग्रामादिदाघचिन्तावा मारणाध्यवसायचिन्तावा, परत:कथांवा 5 रौद्रां श्रुत्वा सम्मोहादि उप्पज्जति। अहवा देहस्य रौद्रआकार उत्पद्यते। रौद्रे रसे उदाहरणं - भिकुडी० गाहा। रुषितेन दशनेषु संदष्ट इति ग्रस्त: ओष्ठः, इत इति एवं गतो रौद्राकारः। सेसं कंठं।
वेलणे रसे लक्खणं- विणयोवयार० गाहा। वेलणे रसे उदाहरणं - किं लोइय० गाहा। सहीण पुरतो वधू भणति । किं क्षेपे, लौकिककरणी क्रिया चेष्टा, एतातो अण्णं 10 लज्जणतरं णत्थि, पासहिता वि अम्हे लज्जिमो। जइ मे कोइ वारेज्ज गुरुजणं, मा इमं
मे वासघरपोत्तिं जणपुरतो परियंदह, लज्जामि त्ति । का एस वधुपोत्ती ? भण्णति - पढमवासघरे भत्तुणा जोणिभेदे कते तच्चं (च्छो)णियेण पोत्तिं खरंटियं सूरुदये सयणो से परितुट्ठो पडलकतं तं पोत्तिं घरंघरेण जणपुरतो परियंदइ, दंसेति य - णज्जते
रुधिरदसणातो अक्खुतजोणि त्ति। 15 बीभच्छो विकृतः, तस्स लक्खणं - असुइ० गाहा । कुणिमस्वारूप्यात् असुचि
सरीरं दुष्प्रेक्षं च, विकृतप्रदेशत्वात् तत्र निर्वेदं गच्छति । कथं ?, उच्यते- तत्संयोगाद् अभ्यासाद्वा गन्धमाघ्राय अविहिंसकश्च। तत्र उदाहरणम् - असुइ० गाधा कंठा।
हासरसलक्खणं - रूववय० गाधा । रूवादिविवरीतकरणत्तणतो मनः प्रहर्षकारी हासो रसो उप्पज्जइ, प्रत्यक्षलिङ्ग इत्यर्थः। तत्थ उदाहरणं - पासुत्त० गाहा। ही 20 इत्येतद् हास्यादौ कन्दर्पवचनम् । सेसं कंठं।
___ इदाणिं करुणरसलक्खणं - पियविप्पयो० गाधा। सोगो मानसो ‘हा नाथ! पुत्र!' इति वियोगे विलापः। वज्झाणोत्तिम्लाण: निस्तेजः।कलुणे उदाहरणं-वज्झाणकिलामि० गाहा । किलामि[य]यं विच्छायं मांसोपचितं जाणूवरि णंदिविणद्धबाहट्ठितासु
ललाटेन गतं च (?) प्रकर्षणप्लुताअच्छीअश्रुपूर्णा। बहुवारा बहुशः, तस्येति प्रियजनस्य 25 वियोगे इत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org