SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३१० तंतिमादिएहिं जो सरो गहितो तस्समं गिज्जमाणं गहसमं । तेहिं चेव वंस-तंतिमादिएहिं अंगुलिसंचारसमं गिज्जइ तं संचारसमं । सेसं कंठं। जो गेयसुत्तनिबंधो सो इमे रिसो-णिद्दोसं सिलोगो । हिंसाऽलियादिबत्तीससुत्तदोसवज्जितं णिद्दोसं । अत्थेण जुत्तं सारवंतं । अत्थगमकारणजुत्तं 5 कव्वालंकारेहिं जुत्तं अलंकियं । उवसंहारोवणएहिं जुत्तं उवनीतं । जं अणिठराभिहाणेण अविरुद्धा-ऽलज्जणिज्जेणबद्धं तंसोवयारंसोत्प्रासंवासप्पहासं[वा]। पद-पादा-ऽक्षरैर्मितं नापरिमितमित्यर्थः। मधुरं ति त्रिधाशब्द-अर्थ-अभिधानमधुरं च। तिण्णि य वित्ताई ति जं वुत्तं तस्स व्याख्या- समं अद्धसमं सिलोगो कंठो। दुण्णी य भणीतीयो त्ति, अस्य व्याख्या-सक्कया सिलोगो, भणिति त्ति 10 भासा। सेसं कंठं। इत्थी पुरिसो वा केरिसो केरिसंगायइ त्ति पुच्छा-केसीगाहा। [उत्तरम् गोरी गाहा]। इमो सरमंडलसंक्षेपार्थः सत्त सरा ततो० गाहा । तंती तता ताणो भण्णइ । सज्जादिसरेसु एक्केक्कसत्त ताणत्ति अउणपण्णासं। एते वीणाए सत्ततंतीए संभवंति।सज्जो सरोसत्तहातंतीताणसरेण गिज्जइ, ते सज्जे सत्तट्ठाणा। एवं सेसेसुवि।तेचेवएगतंतीए कंठेण 15 वा गिज्जमाणा अउणपण्णासं ताणा भवन्ति । गतं सत्तनाम। हे० २६०] उक्तं षड्नाम, अथ सप्तनाम निरूपयितुमाह - से किं तं सत्तनामे इत्यादि। स्व शब्दोपतापयोगका० धा० ११२७१] इति, स्वरणानि स्वराः ध्वनिविशेषाः, ते च सप्त, तद्यथा - सजे इत्यादि श्लोकः । व्याख्या - षड्भ्यो जात: षड्जः । उक्तं च - नाशां कण्ठमुरस्तालु जिह्वां दन्ताँश्च संश्रितः। षडभि: संजायते यस्मात् तस्मात् षड्ज इति स्मृतः॥१॥[ ] तथा ऋषभो वृषभः, तद्वद् यो वर्तते स ऋषभः । आह च - वायुः समुत्थितो नाभे: कण्ठशीर्षसमाहतः। नर्दन् वृषभवद् यस्मात् तस्माद् वृषभ उच्यते॥२॥[ . " तथा गन्धो विद्यते यस्य स गन्धारः, स एव गान्धारः, गन्धवाहविशेष इत्यर्थः, 25 अभाणिच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy