________________
आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् २८०
अमोहा, वासा, वासधरा, गामा, णगरा, घरा, पव्वता, पायाला, भवणा, निरया, रयणप्पभा, सक्करप्पभा, वालुयप्पभा, पंकप्पभा, धूमप्पभा, तमा, तमतमा, सोहम्मे, ईसाणे, जाव आणए, पाणए, आरणे, अच्चुए, गेवेज्जे, अणुत्तरोववाइया, ईसीपब्भारा, परमाणुपोग्गले, दुपदेसिए जाव 5 अणंतपदेसिए । सेतं सादिपारिणामिए ।
10
४७
151
४८
[सू० २५०] से किं तं अणादिपारिणामिए ? अणादिपारिणामिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए लोए अलोए भवसिद्धिया अभर्वसिद्धिया । सेतं अणादिपारिणामिए । सेतं पारिणामिए ।
५२
५३
५४
[सू० २५१] से किं तं सण्णिवाइए ? सण्णिवाइए एतेसिं चेव उदइयउवसमिय - खइय - खओवसमिय पारिणामियाणं भावाणं दुयसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं जें निप्पज्जंति सव्वे से सन्निवाइए नामे । तत्थणं दस दुगसंजोगा, दस तिगसंजोगा, पंचचउक्कसंजोगा, एक्के पंचगसंजोगे ।
५९
[सू०२५२] तत्थ णं जे ते दस दुगसंजोगा ते णं इमे - अत्थि णामे उदइए उवसमनिप्पण्णे १, अत्थि णामे उदइए खयनिप्पण्णे २, अत्थि णामे उदइए खओवसमनिप्पणे ३, अत्थि णामे उदइए पारिणामियनिप्पण्णे ४, अस्थि णामे उवसमिए खयनिप्पण्णे ५, अत्थि णामे उवसमिए खओवसमनिप्पन्ने ६, अत्थि णामे उवसमिए पारिणामियनिप्पन्ने ७, अत्थि 20 णामे खइए खओवसमनिप्पन्ने ८, अत्थि णामे खइए पारिणामियनिप्पन्ने ९, अत्थि णामे खयोवसमिए पारिणामियनिप्पन्ने १० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org