SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २५८ चोपक्रमप्रथमभेदलक्षणाआनुपूर्वी समाप्ता। __ [सू० २०८] से किं तं णामे ? णामे दसविहे पण्णत्ते । तंजहाएगणामे १, दुणामे २, तिणामे ३, चउणामे ४, पंचणामे ५, छणामे ६, सत्तणामे ७, अट्ठणामे ८, णवणामे ९, दसणामे १०। [सू० २०९] से किं तं एगणामे ? एगणामे - णामाणि जाणि काणि वि दव्वाण गुणाण पज्जवाणं च। तेसिं आगमनिहसे नामंतिपरूविया सण्णा॥१७॥ सेतं एगणामे। [चू० २०८-२०९] इदाणिं णाम, तस्सिमं णिरुत्तं - 10 जंवत्थुणोऽििभहाणं, पज्जवभेदाणुसारितं णामं। पतिभेतं जंणमते, पडिभेदं जाति जंभणितं ॥१॥ [विशेषावश्यकभा० ९४४] तं च दसविधं - एगनामादि। तत्थ एगनाम एगस्स भावो एगत्तं, तेणं णमते एगणामं । एगं वा दव्वं गुणं पज्जवं णामेति आराधयति त्ति जंतं एगनामं, अभेदभावप्रदर्शकं एगनाम इत्यर्थः । एत्थ सुत्तगाहा - णामाणि जाणि इत्यादि । दव्वाण जहा जीवो, तस्स गुणो 15 णाणादि, पज्जवो णारगाइ । अजीवदव्वाण परमाणुमादि, गुणो वन्नादि, पज्जवो एगगुणकालकादि। सेसं कंठं। [हा० २०८-२०९] इदानीं प्रागुद्दिष्टस्य नाम्नोऽवसरः, तत्र च विशेषतस्तत्स्वरूपमनवगच्छन्नाह - से किं तं नामे त्यादि । इह यद् वस्तुनोऽभिधानं ज्ञानरूपादिपर्यायप्रभेदानुसारि तत् प्रतिवस्तु नमनाद् नाम इति । तथा चोक्तम् - जंवत्थुणोऽभिहाणं पज्जयभेदाणुसारितं नाम। पतिभेदं जं नमते पतिभेदं जाति जंभणितं ॥१॥ [विशेषावश्यकभा० ९४४] तथाऽन्यत्राप्युक्तम् -- 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy