SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २५६ साधूनामामन्त्रणं निमन्त्रणा, उक्तं च - पुव्वगहिएण छंदण निमंतणा होअगहिएणं[आवश्यकनि०६९७ ]ति ९ । त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगम उपसम्पदिति १० । एवमेते दश प्रकारा: काले यथास्वं प्रस्तावे विधीयमाना दशविधा सामाचारीति गाथार्थः। इह धर्मस्यापरोपतापमूलत्वादिच्छाकारस्याऽऽज्ञा-बलाभियोगलक्षणपरोपतापवर्जकत्वात् प्राधान्यात् प्रथममुपन्यासः । अपरोपतापकेनापि च कथञ्चित् स्खलने मिथ्यादुष्कृतं दातव्यमिति तदनन्तरं मिथ्याकारस्य । एतौ च गुरुवचनप्रतिपत्तावेव ज्ञातुं शक्यौ, गुरुवचनं च तथाकारकरणेनैव सम्यक् प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य । प्रतिपन्नगुरुवचनेन चोपाश्रयाबहिर्निर्गच्छता गुरुपृच्छापूर्वकंनिर्गन्तव्यमिति तथाकारानन्तरं 10 तत्पृच्छारूपाया आवश्यक्या: । बहिर्निगतेन च नैषेधिकीपूर्वकं पुन: प्रवेष्टव्यमिति तदनन्तरं नषेधिक्या: । उपाश्रयप्रविष्टेन चगुरुमापृच्छय सकलमनुष्ठेयमिति तदनन्तरमाप्रच्छनायाः। आपृष्टेच निषिद्धेनपुनःप्रष्टव्यमिति तदनन्तरंप्रतिप्रच्छनायाः। प्रतिप्रश्चानुज्ञातेनाशनाद्यानीय तत्परिभोगायसाधव उत्साहनीया इति तदनन्तरं छन्दनायाः। एषाचगृहीत एवाशनादौ स्यात्, अगृहीतेतु निमन्त्रणैवेति तदनन्तरं निमन्त्रणायाः। इयं चसर्वाऽपि निमन्त्रणापर्यन्तासामाचारी 15 गुरूपसम्पदमन्तरेणन ज्ञायत इति तदनन्तरमुपसम्पद उपन्यास इति पूर्वानुपूर्वीत्वसिद्धिरिति। शेषं पूर्ववदिति। [सू० २०७] [१] से किं तं भावाणुपुव्वी ? भावाणुपुव्वी तिविहा पण्णत्ता। तंजहा - पुव्वाणुपुव्वी१, पच्छाणुपुव्वी २, अणाणुपुव्वी३। । [२]से किंतंपुव्वाणुपुव्वी? पुव्वाणुपुव्वी- उदइए१, उवसमिए२, 20 खतिए ३, खओवसमिए ४, पारिणामिए ५, सन्निवातिए ६ । सेतं पुव्वाणुपुव्वी। [३]से किं तंपच्छाणुपुव्वी? पच्छाणुपुव्वी- सन्निवातिए ६ जाव उदइए १। सेतं पच्छाणुपुव्वी। [४] से किंतंअणाणुपुव्वी? अणाणुपुव्वी- एयाएचेवएगादियाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy