SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २०५] २५१ [सू० २०५] [१] से किं तं संठाणाणुपुव्वी? संठाणाणुपुव्वी तिविहा पण्णत्ता। तंजहा-पुव्वाणुपुव्वी१, पच्छाणुपुव्वी२, अणाणुपुव्वी ३। [२] से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- समचउरंसे १, णग्गोहमंडले २, सादी ३, खुज्जे ४, वामणे ५, हुंडे ६। सेतं पुव्वाणुपुव्वी। [३]से किंतंपच्छाणुपुव्वी? पच्छाणुपुव्वी- हुंडे६ जावसमचउरंसे 5 १। सेतं पच्छाणुपुव्वी। [४]से किंतं अणाणुपुव्वी? अणाणुपुव्वी- एयाएवएगादियाए एगुत्तरियाए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो। सेतं अणाणुपुव्वी।सेतं संठाणाणुपुव्वी। [चू० २०५] संठाणाणुपुव्विसुत्तं - तत्थ संठाणं दुविहं- जीवमजीवेसु । जीवेसु 10 सरीरागारणिव्वत्ति। मणुयाणंजस्स उस्सेहो अट्ठसतंगुलुब्विद्धो तावतियं चेव आयय-पंहुत्तवित्थिण्णो तं चतुरंसं, उस्सन्नमेव समा सव्वावयवा । जस्स णाभीतो उवरिं समचतुरंसा अंगोवंगा अधो विसमा तं णग्गोहपरिमंडलं । जस्स पुण अधो चतुरंसा अंगोवंगा उवरिं विसमातंसाति। जस्स बाहु-ग्गीवा-सिरंणाभीएयअधोसमचतुरंसेसु विसमेसुवाअंगुवंगेसु वा पट्ठी-हितयं अतीव संखित्तमुण्णयं च तं खुज्जं । सव्वे अंगुवंगावयवा अतीव ह्रस्सा 15 जस्स तं वामणं। सव्वमंगं अंगोवंगा य जधुत्तपमाणतो ईसिं अधिया ऊणा वा जस्स तं हुंडं संठाणं। अजीवेसुसंठाणाणुपुवी- परिमंडले यवट्टे, तंसे चतुरंसमायते चेय। [उत्तराध्ययननि० ३८] एते जहा विणयसुते। संघयणाणुपुव्वी वि एत्थेव वत्तव्वा। [हा० २०५] से किं तमित्यादि । इहाऽऽकृतिविशेष: संस्थानम्, तद् द्विविधं 20 जीवा-ऽजीवभेदात्, इह जीवसंस्थानेनाधिकारः, तत्रापि पञ्चेन्द्रियसम्बन्धिना, तत् पुनः स्वनामकर्मप्रत्ययं षड्विधं भवति। आह च-समचउरंसे इत्यादि, तत्र तुल्यारोह-परिणाहं सम्पूर्णाङ्गोपाङ्गावयवं स्वाङ्गुलाष्टशतोच्छ्रायं समचतुरस्रम् । नाभीत उपरि आदिलक्षण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy