________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २५०
समस्तश्रेय:फलकल्पपादपत्वाद् युक्तं तन्नामोत्कीर्तनम्, तद्विषयत्वेन चोक्तमुपलक्षणत्वादन्यत्रापि द्रष्टव्यमिति। शेषंभावितार्थं यावत् सेत्तमित्यादि निगमनम्।
[सू० २०४] [१] से किं तं गणणाणुपुव्वी? गणणाणुपुव्वी तिविहा पण्णत्ता। तंजहा-पुव्वाणुपुव्वी१, पच्छाणुपुव्वी २, अणाणुपुव्वी ३। 5 [२] से किं तं पुव्वाणुपुव्वी? पुव्वाणुपुव्वी- एक्को, दस, सयं,
सहस्सं, दससहस्साई,सयसहस्सं, दससयसहस्साइं, कोडी, दस कोडीओ, कोडीसयं, दस कोडिसयाइं। सेतंपुव्वाणुपुल्वी।
_[३] से किं तं पच्छाणुपुव्वी? पच्छाणुपुव्वी दसकोडिसयाइं जाव एक्को। सेतं पच्छाणुपुव्वी। 10 [४] से किं तं अणाणुपुव्वी ? अणाणुपुव्वी एयाए चेव एगादियाए
एगुत्तरियाए दसकोडिसयगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो।सेतं अणाणुपुव्वी। सेतंगणणाणुपुव्वी।
[चू०२०४] गणणाणुपुब्विसुत्तं- गणणत्ति परमाण्वादिराशे: अपरिज्ञातसंख्यानस्य संख्यानं गणना। 15 [हा० २०४] से किं तमित्यादि। गणनं परिसंख्यानम् । एकं द्वेत्रीणीत्यादि यावत् कोटीति, उपलक्षणं चेदम्, शेषं सुगमं यावत् सेत्तं गणणाणुपुव्वी।
[हे० २०४] इदानीं पूर्वोद्दिष्टामेव गणनानुपूर्वीमाह - से किं तमित्यादि । गणनं परिसङ्ख्यानम् एकं द्वे त्रीणि चत्वारि इत्यादि, तस्य आनुपूर्वी परिपाटिर्गणनानुपूर्वी,
अत्रोपलक्षणमात्रमुदाहर्तुमाह - एगेत्यादि सुगमम्, उपलक्षणमात्रं चेदम्, अतोऽन्येऽपि 20 सम्भविन: सङ्ख्याप्रकाराअत्र द्रष्टव्या:, उत्कीर्तनानुपूर्त्यां नाममात्रोत्कीर्तनमेवकृतम्, अत्र
त्वेकादिसङ्ख्याभिधानमिति भेदः।सेतमित्यादि निगमनम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org