SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - म‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् २४८ नलिनाङ्गम् ३३, नलिनम् ३४, अर्थनिपूराङ्गम् ३५, अर्थनिपूरम् ३६, अयुताङ्गम् ३७, अयुतम् ३८, नयुताङ्गम् ३९, नयुतम् ४०, प्रयुताङ्गम् ४१, प्रयुतम् ४२, चूलिकाङ्गम् ४३, चूलिका ४४, शीर्षप्रहेलिकाङ्गम् ४५, एवमेते राशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यास्तावद् यावदिदमेव शीर्षप्रहेलिका चतुरशीत्या लक्षैर्गुणितं शीर्ष5 प्रहेलिका भवति ४६, अस्याः स्वरूपमङ्कतोऽपि दर्श्यते- ७५८२६३२५३०७३०१०२४११५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६ अग्रे चत्वारिंशं शून्यशतम् १४०, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति, अनेन चैतावता कालमानेन केषाञ्चिद् रत्नप्रभानारकाणां भवनपति - व्यन्तरसुराणां सुषमदुष्षमारकसम्भविनां नर- तिरश्चां च यथासम्भवमायूंषि मीयन्ते, एतस्माच्च परतोऽपि 10 सङ्ख्येयः कालोऽस्ति, किन्त्वनतिशयिनामसंव्यवहार्यत्वात् सर्षपाद्युपमयाऽत्रैव वक्ष्यमाणत्वाच्च नेहोक्तः, किंतर्हि ? उपमामात्रप्रतिपाद्यानि पल्योपमादीन्येव, तत्र पल्योपमसागरोपमे अत्रैव वक्ष्यमाणस्वरूपे, दशसागरोपमकोटीकोटिमाना त्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सर्पिण्यवसर्पिण्यः पुद्गलपरावर्तः, अनन्तास्ते अतीताद्धा, तावन्मानैवानागताद्धा, अतीता-ऽनागत-वर्तमानकालस्वरूपा सर्वाद्धेत्येषा पूर्वानुपूर्वी, 15 शेषभावना तु पूर्वोक्तानुसारतः सुकरैव यावत् कालानुपूर्वी समाप्ता । [सू० २०३] [१] से किं तं उक्कित्तणाणुपुव्वी ? उक्कित्तणाणुपुव्वी तिविहा पण्णत्ता । तंजहा- पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३। [२] से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी - उस १, अजिए २, संभवे ३, अभिणंदणे ४, सुमती ५, पउमप्पभे ६, सुपासे ७, चंदप्पहे ८, सुविही ९, , सीतले १०, 20 सेज्जंसे ११, वासुपुज्जे १२, विमले १३, अणंतती १४, धम्मे १५, संती १६, कुंथू १७, अरे १८, मल्ली १९, मुणिसुव्वए २०, णमी २१, अरिट्ठणेमी २२, पासे २३, , वद्धमाणे २४ । सग्तं पुव्वाणुपुव्वी । [३] से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी - वद्धमाणे २४, पासे २३, जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy