SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० १८०-१९४] २२९ यावदसंख्येयसमयस्थिति। एवमेकसमयस्थित्यनानुपूर्वी, द्विसमयस्थित्यवक्तव्यकम्, शेषं प्रकटार्थं यावत् णो संखेज्जाइं, असंखेज्जाइं, णो अणंताई, अस्य भावना - इह कालप्राधान्या त्रिसमयस्थितीनांभावानामनन्तानामप्येकत्वात् तदनुसमयवृद्धयाऽसंख्येयसमयस्थितीनां परत: खल्वसम्भवात्, समयवृद्धयाऽध्यासितानां चानन्तानामपि द्रव्याणां कालानुपूर्वीमधिकृत्यैकत्वादसंख्येयानि। अथवा त्यादिप्रदेशावगाहसम्बन्धित्र्यादिसमय- 5 स्थित्यपेक्षयेति उपाधिभूतखस्याप्यसंख्येयप्रदेशात्मकत्वादिति, एवं तिण्णि त्ति । आह - एकसमयस्थितीनामनन्तानामप्येकत्वात् तेषां चानन्तानामपि कालापेक्षया प्रत्येकमेकत्वाद् द्रव्यभेदग्रहणे चानन्त्यप्रसङ्गः, कथमनानुपूर्व्यवक्तव्यकयोरसंख्येयत्वम् ? इति, अत्रोच्यतेआधारभेदसम्बन्धस्थित्यपेक्षया, सामान्यतश्चाधारलोकस्यासंख्येयप्रदेशात्मकत्वादित्यनया दिशाऽतिगहनमिदं सूक्ष्मबुद्धयाऽऽलोचनीयमिति । एगं दव्वं पडुच्च लोगस्स 10 असंखेज्जतिभागे होज्जा४ जाव देसूणे वा लोगे होज्जा। केई भणंति - पदेसूणे त्ति, कथम् ? उच्यते - दव्वओ एगो खंधो सुहुमपरिणामो पदेसूणे लोए अवगाढो, सो चेव कयाइ तिसमयट्टितीओलब्भई, तिसंखायआणुपुव्वी। जंपुण समत्तलोगागासपदेसावगाढं दव्वं तं नियमा चउत्थसमए एगसमयद्वितीयं लब्भइ, तम्हा तिसमयद्वितीयं कालाणुपुव्वी णियमा एगपदेसूणे चेव लोए लब्भति, अहवा तिसमयादिकालाणुपुग्विदव्वं जहण्णओ 15 एगपदेसे अवगाहति, तत्थेवपदेसे एगसमयद्वितीयं कालओअणाणुपुब्विदव्वंदुसमयट्ठितियं च अवत्तव्वगं अवगाहति, जम्हा एवं तम्हा अचित्तमहाखंधो चउत्थसमए कालओ आणुपुव्विदव्वं, तस्सय सव्वलोगावगाढस्स विएगपदेसूणता कज्जइ, किमिति? उच्यतेजे कालओ अणाणुपुब्विअवत्तव्वा ते तस्स एगपदेसावगाढा, तस्स य तम्मि पदेसे अप्पाधण्णत्तविवक्खातो, अतो तप्पदेसूणो लोको कतो । एत्थ दिलुतो जहा खेत्ताणुपुव्वीए 20 देसोन इत्यर्थः, एगम्मि खप्पदेसे कालणुपुव्वादि तिण्णि वी दव्वा। ओगाहंते जम्हा पदेसऊणो त्ति तो लोगो॥१॥[ ] अण्णे पुण आयरिया भणंति* °इ त्तिसं ह० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy