SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् २२८ तत्थेव पदेसे एगसमयडितिं कालतो अणणुपुव्विदव्वं अवगाधेति, तत्थेव पदेसे दुसमयद्वितिं कालतो अवत्तव्वं अवगाहति, जम्हा एवं तम्हा अचित्तमहाखंधस्स चउत्थ-पंचमसमएसु कालतो आणुपुव्विदव्वं, तस्स य सव्वलोगोगाढस्स वि एगपदेसूणता कज्जति । किमिति ?, उच्यते – जे कालतो अणणुपुव्वि-अवत्तव्वा ते तस्स एगपदेसावगाढा, तस्स य तम्मि पदेसे 5 अपाधण्णं तव्विवक्खातो, अतो तप्पदेसूणो लोगो कतो, इत्थ दिट्ठतो जहा खेत्ताणुपुव्वीए, देशोन इत्यर्थः । एगम्मि खप्पदेसे, कालणुपुव्वादि तिण्णि वी दव्वा । ओगाहंते जम्हा, पदेसऊणो त्ति तो लोगो || १ || [ अन्ने पुर्ण आयरिया भणंति - 10 कालपदेसो समयो, समयचउत्थम्मि हवति जं वेलं । तेणूण वत्तणत्ता, जं लोगो कालमयखंधो ॥ १ ॥ [ ] विवक्षितत्वात् । अणाणुपुव्वि-अव्वत्तव्वगा कालतो जे ते लोगस्स असंखेज्जतिभागे होज्ज, सेसपुच्छा पडिसेहेतव्वा । ] अहवा सुत्तस्स पाढंतरट्ठितस्स भावणत्थं भण्णति - अचित्तमहाखंधो 15 दंडावत्थारूवदव्वत्तणंमोत्तुं कवाडावत्थभवणं, तं अण्णंचेव दव्वं भवति, अण्णागारुब्भवत्तणतो बहुतरपरमाणुसंघातत्तणतो य, दिट्टंतो दुपदेसिकस्स तिपदेसभवणं व, एवं मंथकरणलोगापूरणसमयेसु वि महास्कंधस्य अन्यान्यद्रव्यभवनम् अतो कालाणाणुपुव्विदव्वं सव्वपुच्छासु संभवतीत्यर्थः । अवत्तव्वगदव्वं महाखंधवज्जेसु अन्नदव्वेसु आदिल्लचतुपुच्छासंभवेण भाणितव्वं, पुव्वसमं चेत्यर्थः। [हा० १८०-१९४] साम्प्रतं कालानुपूर्व्युच्यते - तत्रेदं सूत्रम् - से किं तं 20 कालाणुपुव्वी, तत्र द्रव्यपर्यायत्वात् कालस्य त्र्यादिसमयस्थित्याद्युपलक्षितद्रव्याण्येव कालानुपूर्वी द्विविधा प्रज्ञप्तेत्यादि । अत्र यथा द्रव्यानुपूर्व्यं तथैवाक्षरगमनिका कार्या, विशेषं तु वक्ष्यामः । तिसमयद्वितीए आणुपुव्वि त्ति त्रिसमयस्थित्यणुकादि द्रव्यं पर्यायपर्यायिणोः कथंचिदभेदेऽपि कालानुपूर्व्यधिकारात् तत्प्राधान्यात् कालानुपूर्वीति, एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy