SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २२७ अनुयोगद्वारसूत्रम् [सू० १८०-१९४] [सू० १९०] से किंतं अणुगमे ? अणुगमेणवविहे पण्णत्ते। तंजहा संतपयपरूवणया १ जाव अप्पाबहुं चेव ९॥१५॥ [सू०१९१]णेगम-ववहाराणं आणुपुग्विदव्वाइं किं अत्थिणत्थि? नियमा तिण्णि वि अत्थि। [सू० १९२] णेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइं, 5 असंखेज्जाइं, अणंताई ? तिण्णि वि नो संखेज्जाइं, असंखेज्जाइं, नो अणंताई। [सू० १९३] णेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स किं संखेज्जइभागेहोज्जा? ० पुच्छा, एगदव्वं पडुच्चलोगस्ससंखेज्जतिभागे वा होज्जा जाव असंखेज्जेसु वा भागेसु होज्जा, देसूणे वा लोए होज्जा, 10 नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा।, एवं अणाणुपुन्विअवत्तव्वयदव्वाणिभाणियव्वाणिजहाणेगम-ववहाराणंखेत्ताणुपुव्वीए। [सू० १९४] एवं फुसणा कालाणुपुव्वीए वि तहा चेव भाणितव्वा। [चू० १८०-१९४] स्पर्शनाऽप्येवमेव । इदाणिं कालाणुपुव्वीसुत्तं- तत्थ जस्स एगपदेसादियस्स दव्वस्स दव्वत्तेण तिसमयादी ठिती पदेसावगाहकालत्तणेण वा ठिती तं 15 कालतोअणुपुव्वी भण्णति। एवं अणाणुपुब्वि-अव्वत्तव्वगा वि। एत्थसव्वं कालाभिलावेण जहा खेत्ताणुपुवीए तथा सुत्तसिद्धं भाणितव्वं जाव पदेसूणे वा लोए होज्ज त्ति। कधं ?, उच्यते-दव्वतोएगोखंधोसुहुमपरिणामोपदेसूणेलोगेऽवगाढोसोचेवकालतोतिसमयट्ठितियो लब्भति, तिसंखा य आणुपुव्वी, जं पुण समत्तलोगागासपदेसावगाढं दव्वं तं णियमा चउत्थसमए एगसमयट्ठितियं लब्भति, तम्हा तिसमयादिट्ठितियं कालाणुपुब्वि, णियमाय एतं 20 पदेसूणेचेव लोगे लब्भति, तिसमयादिकालाणुपुब्विदव्वंजहण्णतो एगप्पदेसे अवगाहति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy