SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १७२-१७९] २२३ द्वीपानामेतानि नामान्याख्यातानि, ये त्वन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यम्, ? सत्यम्, लोकेपदार्थानांशङ्ख-ध्वज-कलश-स्वस्तिक-श्रीवत्सादीनि यावन्तिशुभनामानि तै: सर्वैरप्युपलक्षितास्ते द्वीपा: प्राप्यन्त इति स्वयमेव द्रष्टव्यम्, यत उक्तम्- दीवसमुद्दाणं भंते ! केवइयानामधिज्जेहिं पण्णत्ता ? गोयमा! जावइया लोए सुभानामासुभारूवासुभागंधासुभा रसा सुभा फासा एवइया णं दीवसमुद्दा नामधिज्जेहिं पण्णत्ता [ ] इति, सङ्ख्या 5 तु सर्वेषामसङ्ख्येयस्वरूपा उद्धारसागराणंअड्डाइज्जाण जत्तिया समया। दुगुणादुगुणपवित्थर दीवोदहि रज्जु एवइया॥१॥[जिन० संग्र० गा० ८०] इति गाथाप्रतिपादिता द्रष्टव्या । तदेवमत्र क्रमोपन्यासे पूर्वानुपूर्वी, व्यत्ययेन पश्चानुपूर्वी, अनानुपूर्वी त्वमीषामसङ्ख्येयानां पदानां परस्पराभ्यासे येऽसङ्ख्येया भङ्गा भवन्ति 10 भङ्गकद्वयोनतत्स्वरूपा द्रष्टव्येति। [सू० १७२] उड्ढलोगखेत्ताणुपुव्वी तिविहा पण्णत्ता । तंजहापुव्वाणुपुव्वी१, पच्छाणुपुव्वी २, अणाणुपुव्वी ३। [सू० १७३] से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- सोहम्मे १, ईसाणे २, सणंकुमारे ३, माहिंदे ४, बंभलोए ५, लंतए ६, महासुक्के ७, 15 सहस्सारे ८, आणते ९, पाणते१०, आरणे११, अच्चुते१२, गेवेज्जविमाणा १३, अणुत्तरविमाणा १४, ईसिपब्भारा १५ । सेतं पुव्वाणुपुव्वी। [सू०१७४] से किं तंपच्छाणुपुव्वी? पच्छाणुपुव्वी- ईसिपब्भारा १५ जाव सोहम्मे १। सेतं पच्छाणुपुव्वी। _[सू० १७५] से किं तं अणाणुपुव्वी ? अणाणुपुल्वी एयाए चेव 20 एगादिगाए एगुत्तरियाए पण्णरसगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो। सेतं अणाणुपुव्वी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy