SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २२४ [सू० १७६] अहवा ओवणिहिया खेत्ताणुपुव्वी तिविहा पण्णत्ता। तंजहा- पुव्वाणुपुव्वी१, पच्छाणुपुव्वी २, अणाणुपुव्वी ३। [सू० १७७] से किं तंपुव्वाणुपुव्वी? पुव्वाणुपुव्वी- एगपएसोगाढे दुपएसोगाढे जाव दसपएसोगाढे जाव असंखेज्जपएसोगाढे । सेतं 5 पुव्वाणुपुव्वी। [सू० १७८] से किं तं पच्छाणुपुवी? पच्छाणुपुव्वी-असंखेज्जपएसोगाढे जाव एगपएसोगाढे।से तं पच्छाणुपुव्वी। [सू० १७९] से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अन्नमन्नन्भासो 10 दुरूवूणो । सेतं अणाणुपुव्वी । से तं ओवणिहिया खेत्ताणुपुव्वी । सेतं खेत्ताणुपुव्वी। [चू० १७२-१७९] इदाणिं उड्ढलोगखेत्ताणुपुव्वीसुत्तं – तत्थसोधम्मवडेंसयं णाम कप्पविमाणं, तण्णामोवलक्खितो सोधम्मो त्ति कप्पो भन्नति, एवं बारस वि कप्पा भाणितव्वा। लोगपुरुषस्य ग्रीवाविभागे भवानि विमानानि ग्रैवेयकानि।नतेषांअन्यान्युत्तरं 15 विमानान्यस्तीत्यत अनुत्तरविमानानीति। ईषद्भाराक्रान्तपुरुष इव नताअन्तेषुईसीपब्भारा पुढवी। सेसं कंठं । गता खेत्ताणुपुव्वी। [हा०१७२-१७९] ऊर्ध्वलोकक्षेत्रानुपूर्त्यां तु सौधर्मावतंसकाभिधानसकलविमानप्रधानविमानविशेषोपलक्षित:सौधर्मः, एवं शेषेष्वपिभावनीयमिति।लोकपुरुषग्रीवाविभागे भवानि ग्रैवेयकाणि। नैषामुत्तराणि विद्यन्त इत्यनुत्तराणि। मनाग्भाराक्रान्तपुरुषवद्नताअन्तेषु 20 ईषत्प्राग्भारेत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः । उक्ता क्षेत्रानुपूर्वी। [हे० १७२-१७९] ऊर्ध्वलोकक्षेत्रानुपूर्त्यां सोहम्मे त्यादि । सकलविमान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy