________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २१८
[सू० १६६] से किं तं पच्छाणुपुव्वी? पच्छाणुपुव्वी- तमतमा७ जाव रयणप्पभा१। सेतं पच्छाणुपुव्वी।
[सू० १६७] से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए सत्तगच्छगयाए से ढीए अण्णमण्णब्भासो 5 दुरूवूणो। सेतं अणाणुपुव्वी।
[चू० १६४-१६७] इदाणिं अहेलोगखेत्ताणुपुव्वी - रयणप्पभादिसुत्तं । एतासिं रतणप्पभादीणं इमे अणादिकालसिद्धाजधासंखंणामधेज्जा भवंति -
घम्मा १ वंसा २ सेला ३ अंजण ४ रिट्ठा ५ मघा य ६ माघवती ७। एते अणादिसिद्धा, णामारयणप्पभादीणं॥१॥
] 10 एतासिंचेवघम्मादियाणं सत्तण्हं इमागोत्राख्या। कहं ?, उच्यते - इंदनीलादिबहुविहरयण
संभवातो रतणप्पभा, क्वचिद्ररत्नप्रभाप्रभासनसम्भवाद्वारतणप्रभा, रतणकण्डप्रविभागकप्पितोवलक्खिता वा रतणप्रभा नरकवर्जप्रदेशेषु । शर्करोपलस्थितपटलमधोऽध: एवंविधस्वरूपेण प्रख्यातेति सर्करप्रभा । एवं वालिकास्थितस्वरूपेण प्रख्यातेति
वालिकप्रभा, नरकवर्जेष्वेव । पङ्क इवाऽऽभाति पङ्कप्रभा । धूमाभा धूमप्रभा । 15 कृष्णतमो(मे?)वाऽऽभाति तम:प्रभा। अतीवकृष्णा महत्तम इवाऽऽभाति महातम:प्रभा।
[हा० १६४-१६७] अहोलोकक्षेत्रानुपूर्त्यां रत्नप्रभादीनामनादिकालसिद्धानि नामानि यथासंख्यममूनि विज्ञातव्यानि, तद्यथा -
घम्मा वंसा सेला अंजण रिट्ठा मघा च माघवती।
पुढवीणं नामाइंरयणादी होति गोत्ताई।।१।[जिन० संग्र० २३९] 20 रत्नप्रभादीनि तु गोत्राणि। तत्रेन्द्रनीलादिबहुविध[रत्न]सम्भवान्नरकवर्जं प्रायो रत्नानां प्रभा
ज्योत्स्ना यस्यां सा रत्नप्रभा, एवं शेषा अपि यथानुरूपा वाच्या इति । नवरं शर्करोपलवालुका-पङ्क-धूम-[कृष्णा-ऽति]कृष्णद्रव्योपलक्षणद्वारेणेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org