SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २१८ [सू० १६६] से किं तं पच्छाणुपुव्वी? पच्छाणुपुव्वी- तमतमा७ जाव रयणप्पभा१। सेतं पच्छाणुपुव्वी। [सू० १६७] से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए सत्तगच्छगयाए से ढीए अण्णमण्णब्भासो 5 दुरूवूणो। सेतं अणाणुपुव्वी। [चू० १६४-१६७] इदाणिं अहेलोगखेत्ताणुपुव्वी - रयणप्पभादिसुत्तं । एतासिं रतणप्पभादीणं इमे अणादिकालसिद्धाजधासंखंणामधेज्जा भवंति - घम्मा १ वंसा २ सेला ३ अंजण ४ रिट्ठा ५ मघा य ६ माघवती ७। एते अणादिसिद्धा, णामारयणप्पभादीणं॥१॥ ] 10 एतासिंचेवघम्मादियाणं सत्तण्हं इमागोत्राख्या। कहं ?, उच्यते - इंदनीलादिबहुविहरयण संभवातो रतणप्पभा, क्वचिद्ररत्नप्रभाप्रभासनसम्भवाद्वारतणप्रभा, रतणकण्डप्रविभागकप्पितोवलक्खिता वा रतणप्रभा नरकवर्जप्रदेशेषु । शर्करोपलस्थितपटलमधोऽध: एवंविधस्वरूपेण प्रख्यातेति सर्करप्रभा । एवं वालिकास्थितस्वरूपेण प्रख्यातेति वालिकप्रभा, नरकवर्जेष्वेव । पङ्क इवाऽऽभाति पङ्कप्रभा । धूमाभा धूमप्रभा । 15 कृष्णतमो(मे?)वाऽऽभाति तम:प्रभा। अतीवकृष्णा महत्तम इवाऽऽभाति महातम:प्रभा। [हा० १६४-१६७] अहोलोकक्षेत्रानुपूर्त्यां रत्नप्रभादीनामनादिकालसिद्धानि नामानि यथासंख्यममूनि विज्ञातव्यानि, तद्यथा - घम्मा वंसा सेला अंजण रिट्ठा मघा च माघवती। पुढवीणं नामाइंरयणादी होति गोत्ताई।।१।[जिन० संग्र० २३९] 20 रत्नप्रभादीनि तु गोत्राणि। तत्रेन्द्रनीलादिबहुविध[रत्न]सम्भवान्नरकवर्जं प्रायो रत्नानां प्रभा ज्योत्स्ना यस्यां सा रत्नप्रभा, एवं शेषा अपि यथानुरूपा वाच्या इति । नवरं शर्करोपलवालुका-पङ्क-धूम-[कृष्णा-ऽति]कृष्णद्रव्योपलक्षणद्वारेणेति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy