________________
5
आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म
20
- मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् २१६
अहोलोगुड्डलोगाण मज्झे अट्ठारसजोयणसतप्पमाणो तिरियभागठियत्तणओ तिरियलोगो। अहव अहोपरिणामो खेत्तणुभावेण जेण उस्सण्णं । असुभो अहो त्ति भणिओ दव्वाणं तेणऽहोलोगो ॥१॥ उड्डुं ति उवरि जं ठिय सुहखेत्तं खेत्तओ य दव्वगुणा । उप्पज्जंति य भावा तेण तंओ उड्डलोगो त्ति ॥ २॥ मज्झणुभावं खेत्तं जं तं तिरियंति वयणपज्जयओ। भण्णइ तिरिय विसालं अतो य तं तिरियलोगो त्ति ॥ ३ ॥ [
]
[हे० १६०-१६३] उक्ता अनौपनिधिकी क्षेत्रानुपूर्वी । अथौपनिधिकीं तां निर्दिदिक्षुराह से किं तं ओवणिहितेत्यादि । अत्र व्याख्या पूर्ववत् कर्तव्या, नवरं तत्र 10 द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, अत्र तु
क्षेत्रानुपूर्व्यधिकारादधोलोकादिक्षेत्रविशेषा इति ।
इह चोर्ध्वाधश्चतुर्दशरज्ज्वायतस्य विस्तरतस्त्वनियतस्य पञ्चास्तिकायमयस्य लोकस्य त्रिधा परिकल्पनेऽधोलोकादिविभागः सम्पद्यते, तत्रास्यां रत्नप्रभायां बहुसमभूभागे मेरुमध्ये नभः प्रतरद्वयेऽष्टप्रदेशो रुचकः समस्ति, तस्य प्रतरद्वयस्य मध्ये एकस्मादधस्तनप्रतरादारभ्या15 ऽधोऽभिमुखं नव योजनशतानि परिहृत्य परतः सातिरेकसप्तरज्ज्वायतोऽधोलोकः । तत्र लोक्यते केवलिप्रज्ञया परिच्छिद्यत इति लोकः, अधो व्यवस्थितो लोकोऽधोलोकः । अथवा अधःशब्दोऽशुभपर्यायः, तत्र च क्षेत्रानुभावाद् बाहुल्येनाऽशुभ एव परिणामो द्रव्याणां जायते, अतोऽशुभपरिणामवद्द्रव्ययोगादधः अशुभो लोकः ऽधोलोकः । उक्तं च
अहव अहोपरिणामो खेत्तणुभावेण जेण ओसण्णं ।
असुभो अहो त्ति भणिओ दव्वाणं तेणऽहोलोगो ॥ १२॥ [ ] त्ति तस्यैव रुचकप्रतरद्वयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योर्ध्वं नव योजनशतानि परिहृत्य परतः किञ्चिन्न्यूनसप्तरज्ज्वायत ऊर्ध्वलोकः । ऊर्ध्वम् उपरि व्यवस्थितो लोकः ऊर्ध्वलोकः, अथवा ऊर्ध्वशब्दः शुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद् द्रव्याणां प्रायः शुभा एव परिणामा भवन्ति, अतः शुभपरिणामवद्द्रव्ययोगादूर्ध्वः । शुभो लोक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org