SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १६० - १६३] [सू० १६३] से किं तं अणाणुपुव्वी ? अणाणुपुव्वी - एयाए चेव गादिया एगुत्तरियाए तिगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । T [चू० १६०-१६३] इदाणिं ओवणिधिया तिविहा । अहेलोगेत्यादि। पंचत्थिकायमतिओ लोगो, सो य आयामतो उड्ढमहट्ठितो। तस्स तिहा परिकप्पणा इमेण विधिणाबहुसमभूमिभागरयणप्पभाभागे मेरुमज्झे अट्टप्पदेसो रुयगो, तस्साधोपतरातो अधेण नव जोयणसताणि जाव ताव तिरियलोगो, ततो परेण अहेट्ठितत्तणतो अहेलोगो साहियसत्तरज्जुप्पमाणो १, रुचगोवरिपतरातो ऊवरिहुत्तो नव जोयणसताणि जा जोतिसचक्कस्स उवरितलो ताव तिरियलोगो, ततो उड्डभागठितत्तणतो उड्डलोगो देसूणसत्तरज्जुप्पमाणो २, अह-उड्डलोगाणमज्झे अट्ठारसजोयणसतप्पमाणो तिरियभागट्ठितत्तणतो तिरियलोगो ३ | 10 अहव अहोपरिणामो, खेत्तणुभावेण जेण उस्सण्णं । असुभो अहो त्ति भणितो, देव्वाणं तेणऽधोलोगो ॥१॥ उड्डुं उवरिं जं ठित, सुभखेत्तं खेत्ततो य दव्वगुणा । उप्पज्जंति सभावा, तेण ततो उड्डलोगो त्ति ॥२॥ मज्झणुभावं खेत्तं, जं तं तिरियं ति वयणपज्जयतो। भण्णति तिरिय विसालं, अतो व तं तिरियलोगो त्ति ॥ ३॥ [ सेसं कंठं । Jain Education International २१५ ] For Private & Personal Use Only [हा० १६० - १६३] औपनिधिक्यपि प्रायो निगदसिद्धैव । णवरं पंचत्थिकायमइओ लोगो सो आयामओ उड्डमहे पतिट्ठिओ, तस्स तिहा परिकप्पणा इमेण विहिणा बहुसमभूमिभागरयणप्पभाभागे मेरुमज्झे अट्ठपदेसो रुयगो, तस्स अहोपयराओ अहेण 20 जाव णव जोयणसयाणि ताव तिरियलोगो । ततो परेण अहे ठितत्तणओ अहोलोगो साहियसत्तरज्जुप्पमाणो। रुजगोपरिहुत्तो णव जोयणसताणि जाव जोइसचक्कस्स उवरितलो ताव तिरियलोगो । तओ उड्डभागठितत्तणओ उवरिं उड्डलोगो देसूणसत्तरज्जुप्पमाणो । I 5 - 15 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy