SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १९६ खेत्ताणुपुव्वी, द्रव्यावगाहोपलक्षितं क्षेत्रमेव क्षेत्रानुपूर्वी द्विविधा प्रज्ञप्तेत्यादि, अत्र यथा द्रव्यानुपूर्त्यां तथैवाक्षरगमनिका कार्या, विशेषं तु वक्ष्याम: । तिपदेसोगाढे आणुपुब्वि त्ति, त्रिप्रदेशावगाढ: त्र्यणुकादिस्कन्धः अवगाह्या-ऽवगाहकयोरन्योन्यसिद्धिभावेऽप्याकाशस्यावगाहलक्षणत्वात् क्षेत्रानुपूर्व्यधिकारात्क्षेत्रप्राधान्यात्क्षेत्रानुपूर्वीति, 5 एवं यावदसङ्ख्येयप्रदेशावगाढोऽनन्तप्रदेशिकादिरानुपूर्वीति। एगपदेसोगाढेऽणाणुपुब्वि त्ति, एकप्रदेशावगाढ: परमाणु: स्कन्धोवाऽनानुपूर्वी। दुपदेसोगाढेअवत्तव्वए, द्विप्रदेशावगाढो द्वयणुकादिरवक्तव्यकम् । एत्थावगाहो दव्वाणं इमेण विहिणा - अणाणुपुब्विदव्वाणं परमाणूणं नियमा एगम्मि चेव पदेसेऽवगाहो भवति, अवत्तव्वयदव्वाणं पुण दुपदेसिगाणं एगम्मि वा दोसु वा, आणुपुब्विदव्वाणं पुण तिपदेसिगादीणं जहण्णेणं एगम्मि पदेसे 10 उक्कोसेणंपुणजो खंधो जत्तिएहिं परमाणूहि णिप्फण्णो सो तत्तिएहिं चेवपएसेहिंओगाहति, एवंजावसंखेज्जा-ऽसंखेज्जपदेसितो, अणंतपदेसिओपुणखंधोएगपदेसारद्धोएगपदेसुत्तरवुड्डीए उक्कोसओ जाव असंखेज्जेसु पदेसेसु ओगाहति, नानन्तेषु, लोकाकाशस्यासंख्येयप्रदेशात्मकत्वात् तत्परतश्चावगाहनाऽयोगादित्यलंप्रसंगेन। शेष सूत्रसिद्धं यावत् णेगमववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाई 15 असंखेज्जाइं अणंताई ? नेगमवव० आणु० नो संखेज्जाइं, असंखेज्जाई, नो अणंताई, एवंअणाणुपुव्विदव्वाणि वि। तत्र असङ्खयेयानिक्षेत्रप्राधान्या द्रव्यावगाहक्षेत्रस्य चासंख्येयप्रदेशात्मकत्वात् तुल्यप्रदेशावगाढानांचद्रव्यतया बहूनामप्येकत्वादिति। हे०१३९-१५१]उक्ता द्रव्यानुपूर्वी, अथप्रागुद्दिष्टामेव क्षेत्रानुपूर्वी व्याचिख्यासुराहसे किं तं खेत्ताणुपुव्वि त्ति । इह क्षेत्रविषया आनुपूर्वी क्षेत्रानुपूर्वी, का पुनरियमित्यत्र 20 निर्वचनम्- क्षेत्रानुपूर्वी द्विविधा प्रज्ञप्ता, तद्यथा-औपनिधिकी पूर्वोक्तशब्दार्था अनौपनिधिकीच। तत्रयाऽसावौपनिधिकीसास्थाप्या, अल्पवक्तव्यत्वादुपरि वक्ष्यत इत्यर्थः, तत्र याऽसावनौपनिधिकीसा नयवक्तव्यताश्रयणाद् द्विविधा प्रज्ञप्ता, तद्यथानैगम-व्यवहारयोः सङ्ग्रहस्य च सम्मतेति शेषः। तत्र नैगम-व्यवहारसंमतां तावदर्शयितुमाह-से किं तमित्यादि। इह व्याख्या यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy