SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० १३९-१५१] १९५ [सू० १४९] से किं तंअणुगमे? अणुगमे णवविहे पण्णत्ते। तंजहासंतपयरूवणया १, दव्वपमाणं २ च, खेत्त ३, फुसणा ४ य। कालो ५, य अंतरं ६, भाग ७, भाव ८ , अप्पाबहुं ९ चेव ॥१०॥ [सू० १५०] , से किं तं संतपयपरूवणया? + णेगम-ववहाराणं खेत्ताणुपुत्वीदव्वाइं किं अत्थि णत्थि ? णियमा अत्थि। एवं दोण्णि 5 वि। [सू० १५१] णेगम-ववहाराणं आणुपुव्वीदव्वाइं किं संखेज्जाइं, असंखेज्जाई, अणंताई ? नो संखेज्जाइं, नो अणंताई, नियमा असंखेज्जाइं। एवं दोण्णि वि। [चू० १३९-१५१] →इदाणिं खेत्ताणुपुवी दव्वावगाधोवलक्खितं खेत्तं 10 खेत्ताणुपुव्वी । अहवा अवगाह-ऽवगाहीण अण्णोण्णसिद्धिहेतुत्तणे वि आगासस्सऽवगाहलक्खणत्तणतो खेत्ताणुपुव्वी भन्नति । अहवा दव्वाण चेव खेतावगाहमग्गणा खेत्ताणुपुव्वी । सो य अवगाधो दव्वाण इमेण विहिणा- अणाणुपुव्विदव्वाण णियमा एगपदेसावगाहो, अव्वत्तव्वगदव्वाणं पुण एगपदेसावगाहो दुपदेसावगाहोवा, तिपदेसादयो पुण जहन्नतो एगपदेसे उक्कोसेणंपुण जो खंधो जत्तिएहिं परमाणूहिं [णिप्फण्णो] स तत्तिएहिं 15 चेव पदेसेहि अवगाहति, एवं जाव संखा-ऽसंखपदेसा । अणंतपदेसा पुण खंधा एगपदेसारद्धा एगपदेसुत्तरवड्डीए उक्कोसतो जाव असंखेज्जपदेसोगाढा भवंति, लोगागासखेत्तावगाहणत्तणतो नानन्तप्रदेशावगाढा इत्यर्थः । एवं खेत्ताणुपुब्बिसमासत्थे दंसिते इदाणिं सभेदा खेत्ताणुपुव्वी भन्नति - दुविधा- ओवणिही अणोवणिधिकेत्यादि। एता दो वि सभेदा जहा दव्वाणुपुव्वीए तहा खेत्ताभिलावेण सव्वं 20 भाणितव्वं । पमाणे विसेसो- णो संखेज्जा, णो अणंता, असंखेज्जा तिन्नि वि भाणितव्वा, दव्वाण अवगाहखेत्तासंखेज्जत्तणतो सरिसावगाहणाण य एगत्तणतो। [हा० १३९ - १५१] साम्प्रतं क्षेत्रानुपूर्वी प्रतिपाद्यते, तत्रेदं सूत्रम् - से किं तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy