SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १८६ प्रतिलोमं व्यत्ययेनैवानुपूर्वी परिपाटिः क्रियते यस्यां सा पश्चानुपूर्वी, अत्रोदाहरणमुत्क्रमेण इदमेवाऽऽह-अद्धासमयेत्यादि गतार्थमेव । [सू० १३४] से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए छगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो। ____5 सेतं अणाणुपुव्वी। [चू० १३४] इदाणिं अणाणुपुवी-एतेसिं चेव इत्यादि। एतेसिं ति धम्मादियाणं । चसद्दो अत्थविसेससमुच्चये । एवसद्दो अवधारणे । एक्को आदी जाए गणणसेढीए एक्को य उत्तरं जाए गणणसेढीए ताए एगादियाए एगुत्तराए। पढमातो बितिए गणणट्ठाणे एक्को उत्तरं, एवं बितियातो ततिए एक्को उत्तरं, ततियातो चउत्थे एक्को उत्तरं, चउत्थातो पंचमे 10 एक्को उत्तरं, पंचमातो छट्टे एक्को उत्तरं, एवं एगुत्तरेण ताव गतंजाव छक्को गच्छो, गच्छो त्ति समूहो, सेढि त्ति सरिसाविच्छेदट्ठिताण पंती । एताए छगच्छगताए सेढीए अण्णोण्णब्भासो गुणणा पुव्वाणुपुव्वीए पच्छाणुपुव्वीए वा अणाणुपुव्वीहिं वा जहेव गुणितं तहेव सत्त सता वीसाहिया ७२० भवंति, ते पढमंतिमहीणा अट्ठारहुत्तरा सत्त सता ७१८ अणाणुपुव्वीणं भवंति । तेसिं आणणोवायो इमो - 15 पुव्वाणुपुब्विहेट्ठा [समयाभेदेण कुण जधाजेठें। उवरिमतुल्लं पुरतो, णसेज्ज पुव्वक्कमो सेसे॥१॥] [विशेषावश्यकभा० ९४३] गाहा। पुव्वाणुपुब्वि त्ति व्याख्या पूर्ववत् । हेट्ठ त्ति पढमाए पुव्वाणुपुब्विलताए अहो भंगरयणं बितियादिलतासु । समयो त्ति इह अणाणुपुब्विभंगरयणव्यवस्था समय:, तं अभिंदमाणो त्ति तंभंगरयणव्यवस्थां अविणासेमाणो। तस्स य विणासो जति सरिसंकं एगलताए ठवेति, 20 जति वाऽभिहितलक्खणातो उक्कमेणं अंके ठवेति तो भिण्णो समयो। तं भेदं अकुव्वमाणो कुणसु जधाजेर्से ति जो जस्स आदीए स तहा तस्स जेट्ठो भवति, जहा दुगस्स एगो जेट्ठो, अणुजेठ्ठो जहा तिगस्स एक्को, जेठ्ठाणुजेट्ठो जहा चउक्कस्स एक्को, अतो परं सव्वे जेट्ठाणुजेट्ठा भाणितव्वा । एतेसिं अण्णतरे ठविते, पुरतो त्ति अग्गतो उवरिलतासरिसे अंके हवेज्जा। जेहादिअंकट्ठवणातो जे एगादिया सेसा ठाणा तेसु जे अट्ठवितसेसका अंका ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy