________________
अनुयोगद्वारसूत्रम् [सू० १३४]
१८७
पुव्वक्कमेण ट्ठवेज, जो जस्सअणंतरो परंपरोवा पुव्वोअंको सपुव्वं ठविजंतो पुव्वक्कमो भण्णतीत्यर्थः । अहवा अणाणुपुव्वीण इमो रयणविधी
पुव्वाणुपुव्वीइच्छित, जति ठाणा ते परोप्परऽब्भत्था । अंतहितभागलद्धा, वोच्चत्थंकाण ठाणंते ॥१॥ आदिल्लेसु वि एवं, जे जत्थ ठिता य ते तु वज्जेज्जा सेसेहि य वोच्चत्थं, कमुक्कमा पूर सरिसेहिं ॥२॥ भागहितलद्धठवणा, दुगादिएगुत्तरेहिं अब्भत्था। सरिसंकरयणठाणा, तिगादियाणं मुणेतव्वा ॥३॥ पढमदुगट्ठाणेसुं, जेठ्ठादितिगेण अंतदिट्ठको।
अणुलोमं पडिलोमं, पूरे सेसेहिं उवउत्तो ॥४॥[ अहवा इमा अण्णा करणगाहा आणुपुब्वि-अणाणुपुव्वीणं आणयणे -
इच्छित [अ]ट्ठा फलपरिमाणा पंतीओ पढमविवरीता।
तद्दिट्ठअंकवज्जा, सेसा चरिमा तु जेहादी॥१॥[ ] [हा० १३४] से किं तं अणाणुपुव्वीत्यादि, न आनुपूर्वी अनानुपूर्वी, यत्रायं द्विप्रकारोऽपि क्रमो नास्ति एवमेवोर्द्धमनिय[त]तया विवक्ष्यत इत्यर्थः । तथा चाह- 15 एयाए चेव त्ति एते छच्च समाणे [ ] इति वचनादस्यामेवानन्तराधिकृतायां एगादियाए त्ति एकादिक्यां एगुत्तरियाए त्ति एकोत्तरायां छगच्छगते त्ति षण्णां गच्छ: समुदाय: षड्गच्छ:, तं गता प्राप्ता षड्गच्छगता, तस्यां सेढीए त्ति श्रेण्याम, किम् ? अन्नमण्णब्भासो त्ति अन्योन्यमभ्यासोऽन्योन्याभ्यासः, अभ्यासो गुणनेत्यनर्थान्तरम्, दुरूवूणो त्ति द्विरूपन्यून: आद्यन्तरूपरहितोऽनानुपूर्वी[ति] सण्टङ्कः, एष तावदक्षरार्थः। 20 भावार्थस्तु करण-गाथानुसारतोऽवगन्तव्यः, सा चेयं गाथा
पुव्वाणुपुब्विहेट्ठा समयाभेदेण कुण जहाजेठें।
उवरिमतुल्लं पुरओ णसेज्ज पुव्वक्कमो सेसे ॥१॥ [विशेषावश्यकभा० ९४३] त्ति। पुव्वाणुपुव्विसद्दत्थो पुव्वं वण्णितो, हेट्ठ त्ति पढमाए पुव्वाणुपुब्विलताए अधो भङ्गरयणं बितियादिलतादिसु, समउ त्ति इह अणाणुपुब्विभङ्गरयणव्यवस्था समय:, तं अभिंदमाणो 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org