________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १७०
अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोयारे ४, अणुगमे ५।
[सू० ११६] से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणया- तिपएसिया आणुपुव्वी, चउप्पएसिया आणुपुव्वी 5 जाव दसपएसिया आणुपुव्वी संखिज्जपएसिया आणुपुव्वी,
असंखिज्जपएसिया आणुपुव्वी, + अणंतपदेसिया आणुपुव्वी, परमाणुपोग्गला अणाणुपुव्वी, दुपदेसिया अवत्तव्वए । सेतं संगहस्स अट्ठपयपरूवणया।
[चू० ११५-११६] गता णेगम-ववहाराणं अणोवणिधिया दव्वाणुपुवी। इदाणिं 10 संगहणयमतेणअणोवणिधिया दव्वाणुपुव्वी भण्णति, सापंचविधा अट्टपदपरूवणेत्यादि।
संगहितपिंडितत्थं संगहणतो इच्छइ'त्ति कातुं सव्वे तिपदेसा खंधा तिपदेसाविसेसत्तणतो एक्का तिपएसाणुपुव्वी, एवं चउप्पदेसादयो वि भाणितव्वा । पुणो आणुपुब्विअविसेसत्तणतो सव्वे ति-चउप्पदेसादिए एक्कं अविसिहँ अणुपुब्विपक्खं इच्छति त्ति एक्का आणुपुवी। एवं अणाणुपुब्वि-अवत्तव्वगाई पि। 15 हा० ११५-११६] से किं तमित्यादि, इह सामान्यमात्रसङ्ग्रहणशीलः सङ्ग्रहः,
शेषं सूत्रसिद्धं यावत् तिपदेसिया आणुपुव्वीत्यादि। इह सङ्ग्रहस्य सामान्यमात्रप्रतिपादनपरत्वाद् यावन्त: केचन त्रिप्रदेशिकास्ते त्रिप्रदेशिकत्वसामान्याव्यतिरेकाद् व्यतिरेके च त्रिप्रदेशिकत्वानुपपत्ते: सामान्यस्य चैकत्वादेकैव त्रिप्रदेशिकानुपूर्वीति, एवं चतुष्प्रदेशिका
दिष्वपि भावनीयम् । पुनश्च विशुद्धतरसङ्ग्रहापेक्षया सर्वासामेवाऽऽनुपूर्वीत्वसामान्या20 भेदादेकैवानुपूर्वीति, एवमनानुपूर्व्यवक्तव्यकेष्वपि स्वजात्यभेदतो वाच्यमेकत्वमिति । सेत्तमित्यादि निगमनम्, बहुत्वाभावाद् बहुवचनाभावः।
[हे०११५-११६] व्याख्याता नैगम-व्यवहारनयमतेन अनौपनिधिकी द्रव्यानुपूर्वी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org