SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ११२] होज्जा ? किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा । [३] एवं अवत्तव्वगदव्वाणि वि । १६१ [चू० ११२] आणुपुव्विदव्वाइं सेसगदव्वाणं कतिभागे इत्यादि, सेसगदव्व त्ति अणाणुपुव्वीदव्वा अवत्तव्वगदव्वा य दो वि एक्को रासी कतो, ततो पुच्छा चउरो, एत्थ णिदरिसणं इमं - सतस्स संखेज्जतिभागो पंच, पंचभागे सतस्स वीसा भवति, सतस्स असंखेज्जइभागो दस, दसभागे दस चेव भवंति, सतस्स संखेज्जेसु भागेसु दोमादिगेसु पंचभागेसु चत्तालीसादी भ॑वंति, सतस्स असंखेज्जेसु भागेसु अट्ठसु दसभागेसु असीती 10 भवति, चोदक आह— णणु एतेण णिदंसणेण सेसगदव्वाण आणुपुव्विदव्वा थोवतरा भवंति, जतो सतस्स असीती थोवतर त्ति । आचार्य आह ण मया भन्नति तब्भागसमा ते दव्वा तब्भागत्थेसु वा दव्वेसु ते समा मया भन्नति, सेसदव्वाणं आणुपुव्विदव्वा असंखेज्जेसु भागेसु अधिया भवंति, सेसदव्वा असंखेज्जे भागे भवंतीत्यर्थः, अणाणुपुव्विदव्वा अवत्तव्वगदव्वा य आणुपुव्विदव्वाणं असंखेज्जतिभागे भवंति । सेसं 15 सुत्तसिद्धं । -- Jain Education International 5 - [हा० ११२] इदानीं भागद्वारम् । तत्रेदं सूत्रं णेगमववहाराणं आणुपुव्विदव्वाई सेसदव्वाणं कतिभागे होज्जा इत्यादि, सेसदव्व त्ति अणाणुपुव्विदव्वा अवत्तव्वगद्व्वा य, यद्वा एको रासी कतो ततो पुच्छा चतुरो। एत्थ णिदरिसणं इमं सतस्स संखेज्जतिभागो पंच, पंचभागे सतस्स वीसा भवति, सतस्स असंखेज्जतिभागो दस, दसभागे दस चेव 20 भवंति, सतस्स संखेज्जेसु भागेसु दोमाइएस पंचभागेसु चत्तालीसादी भवंति, सतस्स असंखेज्जेसु भागेसु अट्ठसु दसभागेसु असीति भवति । चोदग आह - णणु णिदंसणेण सेसगदव्वाण आणुपुव्विदव्वा थोवतरा भवंति, जतो सतस्स असीति थोवतर त्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy